________________
५३४
अनुयोगद्वारसूत्र भावो बोध्यः। लोकेऽप्येवं दृश्यते, पया-गगनं गानाकारं 'सागर: साग. रोपमः, । रामरावणयोयुद्धं भामरावणयोरिव ॥१॥" इति । अथ वैधोपनीतं निरू. पयति-से किं तं वेहम्मोरणीए' इत्यादि । वैधम्योपनीतम्-वैधयेण-वैसादृश्येन उपनीतम्-उपनयो यत्र तदोपम्यं वैधम्योपनीतम् । इदमपि किंचिद् वैधयोंपनीतप्रायोवैधम्योपनीतसर्ववैधम्योपनीतेति त्रिविधम् । तत्र किंचिद्वैधयोपनीतं यथाशावलेयः-शवलाया गोरपत्यं, न तथा बाहुलेया=बहुलाया गोरपत्यम् , यथा च बाहुलेयो न तथा शावलेय इति । अत्र च शेषधमै स्तुल्यत्वेऽपि भिन्ननिमत्तजसकता है उन्हें तो वे ही कर सकते हैं। इसी प्रकार चक्रवर्ती ने चक्रधर्ता के समान किया है 'इत्यादि वाक्यों का भी तात्पर्य जानना चाहिये। लोक में भी तो ऐसा देखा जाता है कि
'गगनं गगनाकारं, सागरः सागरोपमः,
रामरावणयोयुद्ध रामरावणयोरिव'। (से किं तं तं वेहम्मोक्षणीए ?) हे भदन्त ! वैषम्योपनीत का क्या तात्पर्य है ? (वेहम्मोवणीए तिधिहे पण्णते)
उत्तर--वैधयोंपनीत तीन प्रकार का कहा गया है । (तं जहा) जैसे (किंचिवेहम्मोवणीए, पायवेहम्मोवणीए, संयवेहम्मोवणीए) किञ्चित् वैधोपनीत, प्राय:वैधोंपनीत, सर्ववैधम्पनीत । (से कि तं किंश्चिवेहम्मोवणीए? ) हे भदन्त ! वह किश्चत् वैधयॉंपनीत क्या है ? - उत्तर--(किंचिवेहम्मोवणीए जहा सामलेरो न तहा बाहुलेगे जहा बाहुलेरो न तहा सामलेरो से तं किंचिवेहम्मोवणीए) वह તે કાર્યોને તે તેને જ કરવાની શક્તિ ધરાવે છે. આ રીતે ચક્રવતીએ ચક્રવતી જેવું જ કર્યું છે વગેરે વાક્યનું તાત્પર્ય પણ સમજી લેવું જોઈએ. લેકમાં પણ આ પ્રમાણે જોવામાં આવે છે કે -
गगनं गगनाकारं, सागरः सागरोपमः ।।
रामरावणया युद्ध' रामरावणयो रिव ॥१॥ (से कि वेहम्मोवणीए ?) d! वैधभ्यापनातनु' तात्पर्य शुछ? (वेहम्मोवणीए तिविहे पण्णत्ते) .
उत्तर-वैधभ्यापनातना a] । छ. (तजहा) २म है (किंचिवेहम्मोवणीए, पायवेहम्मोवणीए, सव्ववेहम्मोवणीए) यत् वैधभ्यापनात, प्रायः वैधभ्यापनात. स. वैधभ्यापनात. (से कि त किचिवेहम्मोवणीए १). ભત ! તે કિંચિત્ વૈષમ્યપનીત શું છે ? ... १२-(किंचिवेहम्मोवणीप जहा सामलेरो न तहा बाहुलेगे जहा बाहुलेरो न तहा. खामलेरो से त' किंचिवेहम्मोवणीए) तेथित वैषम्यापनात,