________________
अनुयोगचन्द्रिका टीका सूत्र २२३ उपमानप्रमाणनिरूपणम् .............५२९ यथा चन्द्रस्तथा कुमुदं, यथा कुमुदं तथा चन्द्रः । तदेतत् किश्चित्साघम्योपनीतम् । अथ किं तत् प्राय:साधयों पनीतम् ?, प्राय:साधम्योपनीत यया गौस्तथा गवयः, यथा गवयस्तथा गौः । तदेतत् प्रायःसाधम्योपनीतम् । अथ किं तत् सर्वसाधयों पनीतम् १, २ सर्वसाधम्र्ये औषम्यं नास्ति, तथापि तेनैव तस्यौः पम्यं क्रियते, यथा अर्हद्भिः अर्हत्सदृशं कुनम् . चक्रवर्तिना चक्रवर्तिसदृशं कृतं, बलदेवेन बलदेवसदृशं कृतं, वासुदेवेन वासुदेवसदृशं कृतं, साधुना साधुसदृश कृतम् । तदेतत् सर्वसाधम्र्योपनीतम् । तदेतत् साधम्र्योपनीतम् । अथ किंतद् वैधयोपनीतम् , वैधम्योपनीतं त्रिविधं प्रज्ञप्तं, तद्यथा- किंचिद्वैधम्योपनीतं, शयोवैधयोपनीतम्, सर्ववैवोपनीतम् । अब किं तत् किञ्चिद् वैधम्योपनीतम् ? किचिवैधम्यो पनीत-यथा शावलेयः च तथा बाहुलेया, यथा बाहुलेया न तथा शाबलेयः। तदेतत् किंचिद्वैधम्योपनीतम्। अथ किं तत् मायोवैषम्योपनीतम् ? मा. योवैधयों पनीतं यथा वायसो न तथा पायसा, यथा पायसो न तथा वायसा। तदेवत् पायोवैधयोपनीतम् । अथ कि तत् सर्ववैधयों पनीतम् सर्ववैधयों पनीतम्सर्ववैधम्र्ये औपम्यं नास्ति, तथापि तेनैव तस्य औपम्य क्रियते । यथा नीचेन नीवसदृशं कृतं, दासेन दाससदृशं कृतं काकेन काकपदृशं कृतम् , शुना श्वसदृश कृतम्, चाण्डालेन चाण्डालसदृशं कृतम् । तदेतत् सईबैधयों पनीतम् । तदेतद् वैधयोंपनीतम् । तदेतत् औपम्यम् ॥ सू० २२३ ।।
टीका-'से किं तं' इत्यादि
अथं किं तत् औपम्पम् ? इति शिष्यप्रश्नः । उत्तरयति-औपम्यम्-उपमीयतेसादृश्येन वस्तु गृह्यतेऽनयेत्युपमा, उपमैव औपम्यम् तच्च साधोपनीतवैधम्योप
अब सूत्रकार-उपमान प्रमाण का निरूपण करते हैं'से किं तं ओवम्मे' इत्यादि।
शब्दार्थ--(से किं तं ओवम्भे ?) हे भदन्त । उपमान प्रमाण का क्या स्वरूप है?
उत्तर--(ओवम्मे दुबिहे पण्णत्ते) उपमान प्रमाण दो प्रकार का कहा गया है (तं जहा) वे प्रकार ये है-(साहम्मोवणीए य वेहम्मोक्षणीए य)
હવે સૂત્રકાર ઉપમાન–પ્રમાણુનું નિરૂપણ કરે છે. 'से किं तं ओयम्मे इत्यादि ।
शहाय-(से कि तं ओवम्मे १) Ra? Gमान प्रभावन સવરૂપ કેવું છે?
उत्तर-(ओवम्मे दुविहे पणत्ते) 64मान प्रभाव से प्रारनु अपामा माथु छ. (तंजहा) त प्रा। मा प्रमाण छ. (साहम्माषणीए य वेहम्मो __ अ० ६७
-