________________
५२८
अनुयोगटारसूर्य से किं तं सवसाहम्मोवणीए ? सव्वसाहम्मोवणीए-सव्वसाहम्मे ओवम्मे नत्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहाअरिहंतेहिं अरिहंतसरिसं कयं, चक्रवट्टिणा चकवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कथं। से तं सव्वसाहम्मावणीए। से ते साहम्मोवणीए। से कि तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते, सं जहा-किचिवेहम्मोवणीए पायवेहम्मोवणीए सक. वेहम्मोवणीए। से किं तं किंचिंवेहम्मोवणीए? किंचिवहम्मोवणीए जहा-सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो, से तं किंधिवेहम्मोवणीए। से कि तं पायवेहम्मोवणीए? पायवेहम्मोवणीए जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो, से तं पायवेहम्मोवणीए । से किं तं सबवेहम्मोवणीए ? सव्ववेहम्मोवणीए सबवेहम्मे ओवम्म नस्थि, तहावितेणेव तस्स ओवम्मे कीरइ, जहाणीएणं णीयसरिसं कयं, दासेण दाससरिसं कयं, काकेण काकसरिसं कयं, साणेण साण. सरिसं कयं, पाणेणं पाणसरिसं कयं, से तं सव्ववेहम्मोवणीए। से तं वेहम्मोवणीए। से तं ओवम्मे ॥सू० २२३॥ ___ छाया-अथ किं तत् औपम्यम् ? औपम्यं द्विविध पक्षप्त, तद्यथा साधम्र्योपनीतं च वैषम्योपनीतं च । अथ किं तत् साधम्योपनीतम् ? साधोपनीतं त्रिविधं प्राप्त, तद्यथा-किश्चित्साधम्योपनीतं, मायःसाधम्र्योपनीत, सर्वसाम्योपनीतम् । अथ किं तत् किश्चित्साधम्यों पनीतम् ? किचिस्साधम्योंपनीतं यथा मन्दरस्तथा सर्षपः, यथा सर्पपस्तथा मन्दरः, यथा समुद्रस्तथा गोष्पदं, यथा गोपद तथा समुद्रः, यथा आदित्यस्तथा खद्योतः, यथा खयोतस्तथा आदित्या,