________________
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ६१७ बद्धा बाता । नैतिका खलु कुष्टिमे निवेदयन्ति ॥१॥ आग्नेयं वा वायव्यं वा अन्यतरं वा अपशस्तम् उशातं दृष्ट्वा तेन कथ्यते यथा-कुष्टि भविष्यति । तदेतत् अनागतकालग्रहणम् । तदेतत् विशेषदृष्टम् । तदेतद् दृष्टसाधर्म्यक्त् । तदे. तत अनुमानम् ।। सू० २२२ ॥
टीका-से कि तं दिहिसाहम्मवं' इत्यादि
'अथ किं तद् दृष्टसाधम्र्यवत् ? इति प्रश्नः । उत्तरयति-दृष्टसाधर्म्यवत. दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्यम्-दृष्टसाधय, तद् गमकत्वेन यस्यास्ति तदनुमानं दृष्टसाधर्यवत् । पूर्वदृष्टश्चार्थः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्यात् । अतस्तदमेदादिदं द्विविधम् सामान्यदृष्टं विशेषदृष्टं च । सामान्यतों
अन्य स्त्रकार दृष्टसाधर्म्यवत् अनुमान का निरूपण करते हैंसे किं तं दिसाहनवं?' इत्यादि।
शब्दार्थ--(से किं तं विठ्ठलाहम्म) हे भदन्त ! दृष्टासाधर्म्यवत् अनुमान क्या है ? दिलाहम्मवं दुविहं पण्णत)
उत्तर--दृष्टसाधय॑वत् अनुमान दो प्रकार का कहा गया है (तं जहा) वे प्रकार थे हैं। -(सामन्नादि च विसेसदिट्ट च) एक सामान्य दृष्ट और दसरा विशेषदृष्ट । पूर्व में उपलब्ध पदार्थ के साथ जो अन्य अदृष्ट का साधय है, यह दृष्टसाधर्म्य है । दृष्टसाधर्म्य जहाँ गमक होता है वह अनुमान दृष्टसाधर्यरत है। पूर्व में कोई पदार्थ मामान्यरूप से दृष्ट होता है और कोई विशेषरूप से। इसलिये दृष्टपदार्थ के भेद से इस अनुमान के भी ये दो भेद हो गये हैं । एक सामान्यदृष्ट और दूसरा विशेषदृष्ट । सामान्यत: दृष्ट अर्थ के संबन्ध से सामान्यष्ट
હવે સૂત્રકાર દૃષ્ટસાધમ્યવતુ અનુમાનનું નિરૂપણ કરે છે. 'से कि त दिवसाहम्मवं?' यालि।
शहाथ--(से कि तं दिदुस्साहम्म) 3 शव साप अनुमान छ१ (दिद्विसाहम्मवं दुविहं पण्णत्त)
ઉત્તર--દષ્ટ સાધમ્યવતુ અનુમાન બે પ્રકારનું કહેવામાં આવ્યું છે (तजा ) ते २ प्रमाणे छे. (सामन्नदिट्ट च विसेसदिटु च) मे સામાન્ય દષ્ટ અને અન્ય વિશેષ દષ્ટ પૂર્વમાં ઉપલબ્ધ પદાર્થની સાથે જે અન્ય અદૃષ્ટનું સામ્ય છે, તે દષ્ટ સાધર્યું છે, આ સાધમ્ય ક્યાં ગમય હોય છે, ત્યાં તે અનુંમાન દષ્ટ સાધમ્યવત્ છે. પૂર્વમાં કઈ પદાથે સામાન્ય રૂપથી દષ્ટ હોય છે અને કેઈ વિશેષ રૂપથી એટલા માટે દષ્ટ પદાર્થના ભેદથી આ અનુમાનના પણ બે ભેદ થઈ ગયા છે. એક સામાન્ય દૃષ્ટ અને અન્ય વિરોષ દષ્ટ સામાન્યતઃ દષ્ટ અર્થેના સંબંધથી સામાન્ય દષ્ટ અને