________________
५१६
अनुयोगद्वार
'धूमायंति दिखाओ सवियमेइणी अपडिबद्धा वाया । नेरइया खल, कुवुट्टीमेवं निवेयंति ॥ १॥ अग्गेयं वा वायवं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिजड़, जहा - कुबुट्ठी भविस्सई । से तं अणागय कालग्गहणं । से तं विसेसदि । सेतं दिसाहम्मवं । से तं अणुमाणे ॥सू० २२२॥
छाया - अथ किं तत् दृष्टसाधवत् ? दृष्टसाधर्म्यवद् द्विविधं प्रज्ञप्तं, तद्यथा - सामान्यदृष्टं च विशेषदृष्टुं च । अथ किं तत् सामान्यदृष्टं ?, सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषाः, यथा वदत्रः पुरुषास्तथा एकः पुरुषः । यथा एंकः कार्षापणः तथा वहवः कर्पावगाः, यथा बहवः कार्षापणास्तथा एकः कर्षापणः । तदेतत् सामान्यदृष्टम् । अथ किं तत् विशेषदृष्टं ? विशेषदृष्टम् - स यथानामकः कोऽपि पुरुषः कंचित् पुरुषं बहूनां पुरुषाणां मध्ये पूर्वदृष्टं मत्यभिजानीयात् - अयं स पुरुषः बहूनां कार्षापणानां मध्ये पूर्वदृष्टं कर्षापणं प्रत्यभिजानीयात् - अयं स कर्षापणः । तस्य समासतः त्रिविधं ग्रहणं भवति, तद्यथा - अतीतकाळग्रहण मत्युत्पन्न कालग्रहणम्, अनागतकालग्रहणम् । अथ किं तत् अतीतकाल - ग्रहणम् १, अतीतकालग्रहणम् - उत्तणानि वनानि निष्पन्नसस्यां वा मेदिनीं, पूर्णानि च कुण्डसरो नदी दीर्घिका तडागानि दृष्ट्वा तेन कथ्यते यथा सुदृष्टिरासीत् । तदेतत् अतीतकालग्रहणम् । अथ किं तत् प्रत्युत्पन्नकालग्रहणम् १, प्रत्युत्पन्नकालग्रहणम् - साधुं गोचरायगतं त्रिच्छर्दितमचुर मक्तरानं दृष्ट्वा तेन कथ्यते, यथा - सुभिक्षं वर्त्तते । तदेवत् - प्रत्युत्पन्न कालग्रहणम् । अथ किं तद् अनागतकाळग्रहणम् ?, अनागतकाळग्रहणम् - अभ्रस्य निर्मलत्वं कृष्णाव गिरयः सविद्युतो मेघाः । स्तनितं वायुभ्रामः संध्या रक्ता मस्निग्धा च ॥१॥ वारुणं वा माहेन्द्र वा अन्यतरं वा मशस्वम् उत्पातं वा तेन कथ्यते, यथा-सुदृष्टिर्भविष्यति । तदेI ad अनागतकालग्रहणम् । एतेषामेव विपर्यां से त्रिविधं ग्रहणं भवति, तद्यथाअतीतकालग्रहणं प्रत्युत्पन्न कालग्रहगम्, अनागतकालग्रहणम् । अथ किं तत् अतीतकाळग्रहणम् ?, अतीत कालग्रहणम् - निस्तृणानि वनानि, अनिष्पन्नसस्यां वा मेदिनीं, शुष्काणि च कुण्ड सरोन दीदीर्घिकातडागानि दृष्ट्वा तेन कथ्यते, यथा - कुत्रुष्टिरासीत् । तदेतत् अतीतकालग्रहणम् । अथ किं तत् प्रत्युत्पन्न कालग्रहणम् ? प्रत्युत्पन्नकालग्रहणं - साधुं गोचरायगतं भिक्षामलभमानं दृष्ट्वा सेन कथ्यते, यथा- दुर्भिक्षं वर्तते । तदेतत् प्रत्युत्यन्नकालग्रहणम् । अथ किं तव अनागतकाळग्रहणम् ?, अनागतकालग्रहणम् - धूमायन्ति दिशः सवियो मेदिनी अपति
400