________________
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ५१५ तस्स समासओ तिविहं गहणं भवइ, तं जहा-अईयकालग्गहणं, पडुप्पण्णकालग्गहणं, अणागयकालग्गहणं से किं तं अईयकालग्गहणं? अईयकालग्गहणं-उत्तणाणि वणाणि, निप्फण्णसस्सं वा मेइणिं, पुण्णाणि य कुंडसरणईदीहियातडागाइं .पासित्ता तेणं साहिजइ जहा-सुवुट्टी आसी। से तं अतीयकालग्गहणं। से किं तं पडुप्पण्णकालग्गहणं ? पडुप्पण्णकालग्गहणंसाहुं गोयरग्गगयं विच्छड्डियपउरभत्तपाणं पासित्ता तेणं साहिजइ जहा सुभिक्खे वद्दई । से तं पडुप्पण्णकालग्गहणं। से किं. तं अणागयकालग्गहणं? अणागयकालग्गहणं-"अब्भस्स निम्मलत्तं, कलिणा य गिरी सविज्जुया मेहा। थणियं वाउंब्भामो, संझा रत्ता पणिटाय ॥१॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उपायं पासित्ता तेणं साहिजइ जहा-सुवुट्ठी भविस्सइ। से तं अणागयकालग्गहणं । एएसिं चेव विवजासे तिविहं गहणं भवइ, तं जहा-अतीयकालग्गहणं पडुप्पण्णकालग्गहणं अणागयकाल. गहज।से किंतं अतीयकालग्गहणं? अइयकालग्गहणं-नित्तणाई वणाई, अनिप्फण्णसस्सं वा मेइणिं, सुक्काणि य कुंडसरणई दिहीयतडागाइं पासित्ता तेणं साहिज्जइ, जहा-कुवुट्टी आसी, से तं अतीयकालग्गहणं । से कि तं पडुप्पण्णकालग्गहणं? पड. प्पण्णकालग्गहणं-साहुंगोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिजइ-जहा दुभिक्खं वट्टइ, से तं पडुप्पण्णकालग्गहणं। से किं तं अणागयकालग्गहणं? अणागयकालग्गहणं