________________
કરક
अनुयोगद्वारसूत्र
"माया पुतं जहा नटुं, जुवाणं पुणरागयं । काई पञ्चभिजाणेजा, पुव्वलिंगेण केणई ॥१॥" से तं पुव्ववं । से किं तं सेसवं ? सेसचं पंचविहं पण्णत्तं तं जहा- कजेणं कारणेणं गुणेणं अत्रयवेणं आसएणं । से किं तं कज्जेणं ? कज्जेणं-संखं सदेणं, भेरेिं ताडिएणं, वसभं ढिक्किएणं, मोरं केकाइएणं, हयं हेलिएणं, गयं गुलगुइएणं, रहं घणघणाइए । से तं कज्जेणं । से किं तं कारणेणं ? कारणेणं तंतवो पडस्त कारणं, ण पडो तंतुकारणं, वीरणा कडस्स कारणं, ण कडो वीरणाकारणं, मिपिंडो घडस्ल कारणं, ण घडो मिप्पिंडकारणं । से तं कारणेणं । से किं तं गुणेणं ? गुणेणं - सुवणं निकसेणं, पुष्कं गंधेणं, लवणं रसेणं, महुरं आसायएणं, वत्थं फासेणं । से तं गुणेणं । से किं तं अवयवेणं ? अवयवेणं - महिसं सिंगेणं, कुक्कुडं सिहाए, हस्थि विसाणेणं, वराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वग्धं नहेणं, षमरिं वालग्गेणं, वाणरं लंगूलेणं, दुपयं मणुस्सादि, चउप्पयं गवयादि, बहुपयं गोमियादि, सीहं केसरेणं वसहं ककुएणं, महिलं बलयबाहाएगाहा - पडियरबंधेणं भड, जाणिजा महिलियं निवसणेणं ।
सिंत्थेणं दोणपागं, कविच एक्काए गाहाए ॥ १ ॥ से तं अवयवेणं । से किं तं आसएणं ? आसएणं-अरिंग धूमेणं, सलिलं बलागेणं, बुद्धि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं । से तूं आसणं । से तं सेसवं ॥ सू० २२१॥