________________
अनुयोगचन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनिरूपणम् . ४५७ प्रक्षिप्तैः मनुष्यैः श्रेणी अपहियते, कालन: असंख्येयाभिः उत्सपिण्यवसर्पिणीमिः, क्षेत्रतः अंगुलप्रथमवर्गमूलप्रत्युत्पन्नम् । मुक्तानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । मनुष्याणां भदन्न । कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? गौतम ! बैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-बद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु संख्येयानि समये समये अपहियमाणानि अपहियमाणानि संख्येयेन कालेन अपहियन्ते नो चैव खलु अपहृतानि स्युः। मुक्तानि यथा औधिकानि औदारिकाणां मुक्तानि तथा भणितव्यानि । मनुष्याणां भदन्त ! कियन्ति आहारकशरीराणि प्रज्ञतानि ? गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा-बद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु स्यात् सन्ति स्यात् न सन्ति, यदि सन्ति जघन्येन एकं वा द्वे वा त्रीणि वा, उकर्षण सहस्पृथस्थम् । मुक्तानि यथा औधिकानि । तैजसकर्मणशरीराणि यथा एतेषामेव औदारिकाणि तथा भणितव्यानि ॥ सू० २१६ ॥ -
टीका-'मणुस्साणं भंते' इत्यादि
पृच्छति-हे भदन्त ! मनुष्याणां कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ? उत्तरयति-गौतम ! वमुक्तति द्विविधान्यौदारिकशरीराणि प्रज्ञप्तानि। तत्र यानि बद्धान्यौदारिकशरीराणि तानि खल्लु स्यात् कदाचित् संख्येयानि, स्यात्कदाचित् असंख्येयानि । अयं भावः-द्विविधा मनुष्या भवन्ति-गर्मव्युत्क्रान्तिकार सच्छिमाश्च । तत्र गर्भव्युत्क्रान्तिकाः सर्वकालावस्थायिनो भवन्ति । नास्त्येतादृशः कश्चित् कालो यत्र गर्भव्युत्क्रान्तिका न तिष्ठन्ति । सम्भूच्छिमास्तु कदा. चिद् भवन्ति, कदाचिद् सर्वथा न भवन्ति । तेषां जघन्यत उत्कर्षतश्चान्तर्मुही. युष्कत्वात् । उत्पत्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिर्मुहूर्चप्रमाणत्वात् । इत्थं च यदा सम्मृछिममनुष्याः सर्वथा न भवन्ति, केवला गर्भव्युत्क्रान्तिका एक तिष्ठति तदा ते संख्येया एव भवन्ति, संख्येयानामेव गर्भव्युत्क्रान्तिना सवात । महा. शरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात् । यदातु सम्मच्छिमारा असंख्येयाः, सम्मृच्छिमानामुत्कर्षतः श्रेण्यसंख्येयमागवर्तिनभःप्रदेशराशिम स्वात् । प्रत्येकशरीरित्वादेषानुभयेषां शरीराणि असंख्येयानि, सम्मृच्छिमाना भावे गर्भनानामेव सत्यात् ते च संख्येया एव भवन्ति, अनस्तच्छरीराणि संख्ये. यानि पोध्यानीति । गर्भव्युत्क्रान्तिकानां शरीराणि संख्येयानि भवन्तीति स्वय मेवाभिदधाति मूत्रकार:-जघन्यपदे संख्येयानि इति । यत्र सर्वस्तीका मनाया भवन्ति तज्जघन्यपदमुच्यते । जघन्यपदे तु गर्मजानामेव मनुष्याणां ग्रहण न तु सम्मूञ्छिमानाम् । सम्भूछिमापेक्षया गर्भजानां स्वोकत्वमत एव तेही
अ०५८