________________
अनुयोगचन्द्रिका टीका सूत्र २१५ द्विन्द्रियादीनामौदारिकादिशरीरनि० ४३७ कार्मकशरीराणि औधिकतैजसकामकशरीरबद् बोध्यानि । अयं भावः-पृथिवीकायिकानां प्रत्येकशरीरित्वात् प्रतिजी भिन्न भिन्नमौदारिकशरीरमुपलभ्यते, अत औदारिकशरीरतुल्यान्येव तेषां तैजसकामकशरीराण्युक्तानि । वनस्पतिकायिकानां तु साधारणशरीरित्वात् शरीरिणामनन्तत्वेऽपि औदारिकशरीराण्यसंख्येयान्येव । तैजसशरीरं कामकशरीरं च वनस्पतिकायिकेषु प्रतिजीवं पृथक पृथगस्ति, अतो जीवानामनन्तस्वात्तैजसकामकशरीराण्यनन्तानि सन्तीति ।मु० २१४ ॥ द्वीन्द्रियादीनामौदारिकादिशरीराणि प्ररूपयति
मूलम्-बेइंदियाणं भंते ! केवइया ओरालियसरीरा पण्णता? गोयमा! ओरालियसरीरा दुविहा पण्णता, तं जहा-बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखिज्जा, असंखिज्जाहिं उस्लप्पिणीओसप्पिणीहि अवहीरंति कालओ। खेतो असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागे। तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखिज्जाई सेढिवग्गमूलाई । बेइंदियाणं ओरालिय बद्धेल्लएहिं पयरं अवहीरइ असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि कालओ, खेतओ अंगुलपयरस्स आवलियाए असंखिजइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियबा। वेउवियआहारगसरीरा बद्धेल्लया नस्थि। मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियवा तेयग. सरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियहा। जहा बेइंदियाणं तहा तेइंदियचउरिदियाणवि भाणियचा। पंचिंदियइनके तैजस और कार्भण शरीर अनंत हैं बद्ध और मुक्त दोनों ही प्रकार के शरीर, औधिक बद्ध मुक्त तैजस कार्मण शरीर के समान अनंत कहना चाहिए ॥ सू० २१४ ॥ .. એમના તેજસ અને કાર્ય બદ્ધ અને મુકત બનને પ્રકારનાં શરીરે ઓધિક બદ્ધ યુકત તેજસ કાર્માણ શરીરની જેમ અનંત કહેવાં જોઈએ. સૂ૦૨૧૪