________________
अनुयोगद्वारसूत्र नवधिकानीति । ननु ये केचन बान्ति ते वायवः, ते सर्वेऽपि वैक्रियशरीरिणो भवन्ति, क्रियशरीरमन्तरेण हि सेषु चेष्टाया अभाव एव प्रसन्येत ? इवि चेदाह-सकलेऽपि लोके यत्र करित शुधिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव यदि ते सर्वेऽपि वायचो क्रियशरीरबन्तः स्युस्तदा बक्रियशरीराणि प्रचुशणि स्युः, न तु पूर्वोक्तामाणानि । तस्माद् अवैक्रियशरीरिणोऽपि वायवो वान्ति । उक्तं चापि-"अस्थि ण भंते । ईसिं पुरेबाया पच्छावाया मंदाबाया महावाया बायंति ? हंता । अस्थि । कया णं भंते ! जाव वायंति ? गोयमा ! जया णं वाउकाए अहारीय रीयइ, तथा गंजाब बाउकाए उत्तरकिरियं रीयइ, जयाणं वाउकुबारा बाउकुमारीओ वा अप्पाणो था परस्स वा तदुभयरस वा अट्ठाए बाउकायं उईरंति, तयाणं ईसिं जाब बायंति" . छाया-अस्ति खल्लु भदन्त ! ईषत् पूर्ववावाः पश्चाद्वाताः मन्दधाता महावाता वान्ति ? हन्त ! अस्ति । कदा खलु भदन्त ! यावद् वान्ति ? गौतम यदा खलु वायुकायो यथा रीतं रीयते, यदा खलु यावद् वायुकाय उत्तरक्रिय रीयते, यदा खलु वायुकुमारा वा वायुकुमायौँ वाऽऽत्मनो वा परस्य वा तदुभयस्य वा.
र्थाय वायुकायमुदीरयन्ति, तदा ईषद यावद् वान्ति ।" इति ॥ यथारीतं-रीतं रीतिः स्वमावस्तदनतिक्रम्य यथारीतं स्वभावानुसारेण रीयवेगच्छति । श्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरक्रियम्-उत्तरा-उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तद्यथा भवति तथा रीयते गच्छत्तीत्यर्थः । अनेन सन्दर्भणात्र वायुकायिकानां गतो त्रयः प्रकारा: प्रदर्शिताः। तत्र तेषां स्वाभाविकगमनमप्युक्तम् । इत्थं च वैक्रियशरीरसम्पन्ना एव वायको बान्तीति नास्ति नियमः । अवो मृलोक्ताऽसंख्येयप्रमाणानि शरीराणि बोध्यानीति । तथा-वायुकायिकानां मुक्तवैक्रियशरीराणि द्विविधान्याहारकशरीराणि च पृथिवीकायिकमुक्तवैक्रयशरीरवद् द्विविधाहारकशरीरवच बोध्यानि । एपां तैजसकाकशरीराण्यपि पृथिवीकायिकतैजसकामकशरीरवद् वोध्यानि तथा-वनस्पतिकायिकानामौदारिकवैक्रियाहारकशरीराणि पृथिवीकायिकाद् बोध्यानि । एषां द्विविधान्यपि तैजसगया है । भुक्तवैक्रियशरीर यहां अनंत कहे गये हैं। पृथिवीकायिकजीवों के औदारिक, वैक्रिय और आहारक शरीरों की संख्या के जैसा ही वनस्पतिकायिक जीवों में इन शरीरों की संख्या प्रकट की गई है। આવ્યું છે મુકત વૈકિય શરીરે અહી અનંત કહેવામાં આવ્યાં છે, પૃથિવીકાયિક જીના દારિક, વૈક્રિય અને આહારક શરીરની સંખ્યાની જેમ જ વનસ્પતિકાયિક જીવેમાં આ શરીરની સંખ્યા પ્રકટ કરવામાં આવી છે.