________________
9
अनुयोगचन्द्रिका टीका सूत्र २१४ पृथ्वीकायिकादीनामौदारिकादिशरीरनि० ४३५ बोध्यानि । एवमष्कायिक तेजः कायिकेष्वपि बोध्यम् । वायुकायिकेषु वैक्रियकृतो विशेषो लभ्यतेऽतस्तं दर्शयितुमाह- 'वायुकाइयाणं भंते!' इत्यादि - वायुकायिकानां वैक्रियशरीराणि बद्धमुक्तेति द्विविधानि । तत्र बद्धानि असंख्येय संख्यकानि भवन्ति। एतेषामसंख्येय संख्यकत्वमतोऽस्ति यत एतानि शरीराणि समये समये मतिसमयम् अपह्रियमाणानि अवहियमाणानि = निस्सार्यमाणानि निस्सार्यमाणानि क्षेत्रपल्योपमस्या संख्येयभागवर्त्तिन मःम देशसम संख्पकैः समयैरपह्रियन्ते = निस्सार्यन्ते । क्षेत्रपल्पोपमासंख्ये पभागवर्त्तिनभः प्रदेशराशितुल्यान्येतानि शरीराणि भवन्तीत्यर्थः । इदं च परप्रत्ययार्थ प्ररूपणामात्रमव सेयम् । वस्तुतस्तु एतानि न केनापि कदाचिदपहियन्ते । अमुमेवार्थे दर्शयति-नो चैत्र खलु अपहृतानि स्युरिति । अत्र शङ्कते कश्चित्, - ननु सर्वेऽपि वायुकायिका असंख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, कथं तर्हि तेषां वैक्रियशरीरिणः स्तोकाः पठचन्ते ? इति चेदाह - वायुकायिकाः सूक्ष्मापर्यातसूक्ष्मपर्याप्तबादरापर्याप्तवादरपर्याप्तेति चतुर्भेदाः । तत्र - सूक्ष्मापर्यातमूक्ष्मपर्याप्तबादरापर्याप्ताम्बेति भयो भेदा असंख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिरहिताश्च सन्ति । बादरपर्याप्तास्तु सर्वेऽपि प्रतरासंख्येयभागवर्तिनो ये नमः प्रदेशाः सन्ति, तत्समसंख्यका उच्यन्ते । बादरपर्याप्तेष्वपि तदसंख्येयभागवर्त्तिन एव वैक्रियलब्धि युक्ता भवन्ति नातिरिक्ताः । वैक्रियलब्धियुक्तथापि ये भवन्ति तेष्वप्यसंख्यात भागवर्त्तिन एव बद्धवैक्रियशरीरयुक्ता 'भवन्ति न तु ततोऽधिकाः, अतः पूर्वोक्तसंख्यकान्येव बद्धवैक्रियशरीराणि भवन्ति
अनंत होते हैं तैजस और कार्मण शरीर बद्ध और मुक्तरूप में यहां क्रमशः असंख्यात और अनंत होते हैं । इसी प्रकार की अष्कायिक और तेजसकायिक जीवों में भी इन पांच शरीरों की बद्ध और मुक्त प्रकारों को लेकर घटना कर लेनी चाहिये । वायुकाधिक जीवों में औदा रिक आहारक तैजस और कार्मण इन चारों शरीरों की संख्या पृथिवीकायिकजीवों के इन चार शरीरों की संख्या के बराबर ही कही गई है - परन्तु यहां असंख्यात बद्धवैक्रियशरीरों का भी अस्तित्व कहा
રૂપમાં અહી' કમશઃ અસંખ્યાત અને અનંત હોય છે આ પ્રમાણે જ અપ્ ક્રાયિક તેમજ તૈજસ્કાયિક જીવામાં પણ આ પાંચ શરીરાની અદ્ધ અને મુકત પ્રકારાના આધારે ઘટતા કરી લેવી જોઈએ વાયુકાયિક જીવામાં ઔદારિક, આહારક, તેજસ અને કામણુ આ ચારે-ચાર શરીરાની સખ્યા પૃથિવીકા વિક જીવાનાં આ ચાર શરીરાની સખ્યાની ખરાખર જ કહેવામાં આવી છે. પર'તુ અહી' અસ`ખ્યાત, ખદ્ધ વૈક્રિય શરીશનુ પણ અસ્તિત્વ કહેવામાં