________________
___ अनुयोगद्वारसूत्र शेपमाणि । उपरितनाधस्तनोवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ? जघन्येन अष्टाविंशति सागरोपमाणि, उत्कर्षेण एकोनाशित सागरोपमागि । उपरितनमध्यमवेयकविमानेषु खलु भदन्त ! देवानां किंयन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! जघन्येन एकोनत्रिंशत् सागरोपमाणि, उत्कर्षेण त्रिंशत् सागरोपमाणि, उपरितनोपरितनौवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम | जयन्येन त्रिंशत सागरोपमाणि, माणेसणं भंते | देवाण केवयं कालं ठिई पण्णता ?) हे भदन्त ! सपरितन अधस्तन ग्रैवेयक विमानों में देवों की स्थिति कितनी कही गई
(गोयमा! जहण्जेणं अट्ठावीसं सागरोवमाई उक्कोसेणं एगूणतीसं सागरोवनाई) हे गौतम । वहां पर देवों की जघन्यस्थिति तो २८ सागरोपम की कही गई है और उत्कृष्ट स्थिति २९ सागरोपम कि है। (उवरिमामज्झिमगेवेज्जगविमाणेसु णं भंते! देवाण केवयं काल वि पण्णता?) उपरितनमध्यमवेयक विमानों में हे भदंत ! देवों की स्थिति कितनी मानी गई है ? (गोयमा ! जहण्णेण एगूणतीसं सागरोषमाई, उक्कोसेण तीसं सागरोवमाई) हे गौतम । वहां पर देवों की स्थिति जघन्य तो २९ सागरोपम की मानी गई है और उत्कृष्ट स्थिति ३० सागरापम की है। (उपरिम उवरिमगेवेज्जगविमाणेसु ण भंते । देवाणं केवइयं कालं ठिई पण्णत्ता) हे भदन्त । उपरितन मते देवाण केवइयं कालं ठिई पण्णत्ता ) 3 R 16रितन स्तन अवेयर विमानमा वान स्थिति की प्रज्ञा थयेकी छे ? (गोयमा । जहण्णेण' अदाबीसं सागरोवनाई उक्कोसेर्ण एगूगतीसं सागरोवामाई) 3 गौतम! त्यांना દેવોની જઘન્ય સ્થિતિ તે ૨૮ સાગરોપમ જેટલી કહેવામાં આવી છે અને
स्थिति २८ सागरे५भनी अवाम मावी छे. (उचरिममझिमगेवेउजगविमाणेसु णं भते ! देवाण केवइयं काल' ठिई पण्णत्ता १) परितन મધ્યમ વેયક વિમાનમાં છે ભદત ! દેવેની સ્થિતિ કેટલી પ્રજ્ઞસ થયેલી छ ? (गोयमा ! जइण्णण एगणीसं सागरोवमाई, उक्कोखेण' तीसं सागरोंवमाइ) गौतम ! त्या देवानी यति धन्यनी अपेक्षा तो २६ सास२।५मनी भने अष्ट स्थिति 30 सागरेश५मनी छ. (उवरिपउवरिमगेवे. ज्जगविमाणेसु भंते। देवाण केवइयं कालं ठिई पण्णत्ता ?) . Ra! ઉપરિતન ઉપરિતન વેયક વિમાનમાં દેવની સ્થિતિ કેટલા કાળની પ્રજ્ઞાત