________________
३००
अनुयोगद्वारसूत्रे
कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्त्रेणं दो सागरोवमाई, उक्को सेणं सत्त सागरोत्रमाई । माहिंदे णं भंते! कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं साइरेगाई दो सागरोवमाई, उक्कोसेणं साइरेगाई सत्त सागरोवमाई । बंभलाएणं भंते! कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई | एवं कप्पे कप्पे केवइयं कालं ठिई पण्णत्ता ? गोयमा ! एवं भाणियच्वं-लंतए जहन्नेणं दस सागरोवमाई, उक्कोसेणं चउद्दससागरोवमाई । महासुक्के जहन्नेणं चउदससागरोवमाई, उक्कोसेणं सत्तर ससागरोवमाइं । सहस्सारे जहन्नेणं सत्तरससागरोवमाई, उक्कोसेणं अट्ठारससाग़रोवमाई । आए जहन्नेणं अट्ठारससागरोवमाई, उक्कोसेणं एगूणवीसं सागरो माई | पाणए जहन्नेणं एगूणवीसं सागरोवमाई उक्कोसेणं बीसं सांगरोवमाइं । आरणे जहन्नेणं वीसं सागरोवमाई, उक्कोसेणं एकवीसं सागरोवमाई । अच्चुए जहन्नेणं एकवीसं सागरोवमाइं उक्कोसेणं बावीसं सागरोवमाई । हेट्टिमहोमिगेविजगविमाणे णं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं तेवीसं सागरोवमाई । हेट्टिममज्झिमगेवेज्जगविमाणेसु णं भंते । देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं तेवीसं सागरोवमाई, उक्कोसेणं चडवीसं सागरोवमाई । हेट्टिमउवरिमगेवेजवि - माणेसु णं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा !