________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् :३०१ जहन्नेणं चउवीसं सागरोवमाइं उक्कोसेणं पंचवीसं सागरोवमाई। मज्झिमहेट्रिमगेवेजगविमाणेसु णं भंते ! देवाणं केवइयं कालं दिई पण्णता? गोयमा! जहन्नेणं पणवीसं सागरोवमाई, उक्कोसेणंछब्बीसं सागरोवमाई। मज्झिममज्झिमगेवेजगविमाणेसुणे भंते ! देवाणं केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं छव्वीसं सागरोवमाई, उक्कोलेणं सत्तावीसं सागरोवमाई । मज्झिमउवरिमगेवेजगविमाणेसु णं भंते देवाणं केवइयं कालं ठिई पण्णता ? गोयमा ! जहन्नेणं सत्तावीसं सागरोवमाई, उक्कोसेणं अट्ठावीसं सागरोवमाई। उपरिमहेट्रिमगेवेजगविमाणेसुणभंते! देवाणं केवइयं कालं ठिई पण्णता? गोयमा जहन्नेणं अट्रावसं सागरोवमाई उक्कोसेणं एगूणतीसं सागरोवमाई। उवरिंममज्झिमगेवेजगविमाणेसुगंभंते ! देवाणं केवइयं कालं ठिई पण्णता? गोयमा ! जहन्नेणं एगूणतीसं सागरोवमाई, उक्कोसेणं तीसं सागरोवमाइं। उवरिमउवरिमगेवेजगविमाणेसु णं भंते। देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं तीसं सागरोवमाई, उक्कोसेणं एकतीसं सागरोचमाई। विजयवेजयंतजयंतअपराजियविनाणेसुगं भंते! देवाणं केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं एक्कतीसं सागरोवमाई, उकोसेणं तेत्तीसं सागरोवमाइं। सबट्टसिद्ध णं भंते! महाविमाणे देवाणं केवइयं कालं ठिई पण्णता? गोयमा! अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं। से तं सुहुमे अद्धापलिओवमें। से तं अद्धापलिओवमे ॥सू० २०७॥