________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् २९९ गोयमा! जहन्नेणं साइरेगं अटुभागपलिओवमं, उक्कोसेणं चउ. भागपलिओवर्म। ताराविमाणाणं भंते! देवीणं केवइयं कालं ठिई पण्णसा? गोयमा जहन्नेणं अहभागपलिओवम, उक्कोसेणं साइरेगं अटुभागपलिओवमं। वेमाणियाणं भंते ! देवाणं केवइयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं पलिओवर्म, उक्कोसेणं तेत्तीसं सागरोवमाई। वेमाणियाणं भते! देवीणं केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं पलिओवर्म, उकोसेणं पणपण्णं पलिओवमाई। सोहम्मेणं भंते! कप्पे देवाणं केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं पलिओवम, उक्कोसेणं दो सागरीवमाई। सोहम्मे णं भते! कप्पे परिग्गहिया देवीणं केवइयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं पलिओवम, उक्कोसेणं सत्त पलिओवमाइं। सोहम्मेणं भंते! कप्पे अपरिगहिया देवीणं केवइयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं पलिओवमं, उक्कोसेणं पण्णासं पलिओवमाइं। ईसाणै णं भंते! कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा! जहन्नेणं साइरेगं पलिओक्मं, उक्कोसेणं साइरेगाई दो सागरोवमाई। ईसाणे णं भंते! कप्पे परिग्गहिया देवीणं केवइयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाइं। ईसाणे णं भंते ! कप्पे अपरिग्गहिया देवीणं केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं साइरेगं पलि.ओवमं, उक्कोसेणं पणपण्णपलिओवमाई। संणकुमारेणं भंते!