________________
૨
अनुयोगद्वारसू
खाणं अपज्जतगाणं पज्जत्तगाण य तिन्हवि जह०पौणऽवि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुतं । बादरवाउकाइयाणं जहनेणं अंतोमुडुतं, उक्कोसेण तिपिग वाससहस्ताई। अपज्जतराबादरवाउकाइयाणं जहन्नेण वि अंतोमुहुतं उक्कोसेण वि अंतोमुहुत्तं । पज्जन्त्तगवा दवाउकाइयाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिणि वाससहस्साई अंतोमुहुत्तणाई | वणस्सइकाइयाणं ज़हन्त्रेणं अंतोमुहुत्तं उक्कोसेणं दसवाससहरुलाई । सुहुमवणरसइकाइयाणं ओहियाणं अपज़त्तगाणं पज्जन्तगाण य तिन्ह वि जपणेण वि अंतोमुहुत्तं उकोसेण वि अंतोमुहुतं । बादरवणस्सइकाइयाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं । अपजत्तगबादरवणस्सइकाइयाणं जहणणेण त्रि अंतोमुडुतं, उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तगबादरवणस्सइकाइयाणं जहणणेणं अंतोमुहुत्तं, उक्कोसेणं दसवास सहरलाई अंतोमुहुणाई | बेइंदियाणं भंते ! केवइयं कालं ठिई पण्णत्ता?, गोमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारससंवच्छराणि । अपजत्तगबे इंदियाणं पुच्छा, गोयमा ! जहनेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तगबेइंदियाणं जहणेणं अंतो मुहतं, उक्कोसेणं बारसवच्छराणि अंतोमुहुत्तूणाई | तेइंदि याणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगूणप्रवणासं राईदियाई | अपजशगतेइंदियाणं पुच्छा, गोयमा ! जणेण वि अंतोमुहुत्तं उबकोसेण वि अंतोमुहुतं । पज्जत्तरा तेई