________________
अनुयोगवन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुः स्थितिनिरूपणम् २९३ दियाणं पुच्छा, गोयमा ! जहणणेण अंतोमुहुत्तं उक्कोसेण पयूणपण्णासं राइंदियाई अंतोमुहूतुलाई । चङरिंदियाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्त्रेण अंतोमुहुत्त्रं उक्कोसेणं छम्मासा | अपजत्तगचउरिंदियाणं पुच्छा, गोयमा ! जपणेण वि अंतोमुहुतं उक्कोसेण वि अंतोमुडुतं । पज्जतग च रिंदियाणं पुच्छा, गोयसा ! जहनेणं अंतोमुहुत्तं उक्को से पां छम्मासा अंतोमुहुत्तणा । पंबिंदियतिरिक्खजोणियाणं भंते! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तिपि पलिओ माई । जलयरपंचिंदियतिरिखजोणियाणं भंते! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहपणेणं अंतोमुहुत्तं उक्कोसेणं पुलकोडी | संमुच्छिमजलचर, पंचिंदियतिरिक्ख जोणियाणं पुच्छा, गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी | अपज्जत्तयसमुच्छिमजलयऱपंश्विदियतिरिक्खजोणियाणं पुच्छा, गोयमा जहणेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं पज्जत्तयः संमुच्छिमजलयर पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणेणं अंतोमुहुतं उक्कोसेणं पुवकोडी अंतोमुहुचूना | गन्भवतियजलयरपंचिदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं पुत्रकोडी । अपज तगगब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहणेण वि अंतोमुहुशं उक्कोसेण वि अंतोमुहुतं ।
•