________________
अनुयोगटारसूत्रे भागम् उत्कर्षेण सातिरे योजनसहस्रम् । द्वीन्द्रियाणां पृच्छा, गौतम ! जघन्येन ! अंगुलस्य असंख्य भागम् उत्कर्षेण द्वादशयोजनानि, अपर्याप्तकानां जघन्येन अंगुलस्य असंख्येयमागम् उत्कर्षणापि अंगुलस्य असंख्येषभागम् , पर्याप्तकानां जघन्येन अगुलस्याऽसंख्येयभागम् उत्कर्षेण द्वादश योजनानि । त्रीन्द्रियाणां पृच्छा, गौतम! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेग त्रीणि गव्युतानि अपर्याप्तकानां जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षेगापि अंगुलस्य, असख्येयभागम्, पर्याप्तकानाम् जघन्येन अंगुलस्याऽसंख्पेयभाग उत्कर्षेग त्रीणि गव्युतानि। चतुरीन्द्रियाणां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येय भागम् , उस्कोण चत्वारि गव्यूतानि, अपर्याप्तकानां जघन्येन उत्कर्षेणापि अंगुलस्य असंख्येयभागम् , पर्याप्तकानां जघन्येन अंगुठस्याऽख्येयभागं उत्कर्षेण चत्वारि गव्यूतानि ॥५० १९७ ।।
टीका--" नेरइया असुराई, पुढवाई बेदियादी तय ! पंचेंदियतिरियनरा, वंतरजोइसियवेमाणी"। छाया-नैरयिका अमुरादयः पृथिव्यादयो द्वीन्द्रि. यादयस्तथा च । पञ्चेन्द्रियतियङ्करा व्यन्तरज्योत्तिष्कवैमानिकाः । इति समय प्रसिद्धंचतुर्विशतिदण्डकस्थ प्रथमद्वितीयपदयोरवगाहनामानं निरूपितम् । सम्पति पृथिव्यादिपदेऽवगाहनामाह 'पुंढवीकाइयाणं भंते !' इत्यादि । इह प्रथमम् औधिक
" पुढविकाइयाणं भंते " इत्यादि ।
शब्दार्थ-(पुढविकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता १) हे भदन्त ! पृथिवीकायिक जीवों की शरीरावगाहना कितनी कही गई है ?
उत्तर-(जहन्नेणं अंगुलस्य असंखेज्जहभागं उक्कोसेणं वि अंगुलस्स असंखेज्जहभागं) पृथिवीकायिक जीवों की शरीरावगाहना जघन्य से अंगुल के असंख्यातवें भाग प्रमाण प्रज्ञप्त हुई है । और उत्कृष्ट से भी अंगुल के असंख्यातवें भाग ही प्रज्ञाप्त हुई है । " नेरच्या अस्तुराई, पुढ.
“पुढविकाइयाणं भंते !" त्या
शहाथ-(पुढविकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता) ભત ! પૃથિવીકાયિક જીની શરીરવગાહના કેટલી પ્રજ્ઞસ થયેલી છે?
उत्तर-(जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसणं वि अंगुलस्स असं. खेज्जड भाग) पृथि illus लानी शरीपालना धन्यथा अनुसना અસંથાતમા ભાગ પ્રમાણ પ્રાપ્ત થયેલી છે. અને ઉત્કૃષ્ટથી પણ અંગુલના मज्यातमा लाभ प्रभात प्रशस थयेटी छ. “ नेरइया असुराई, पुढवाई"