________________
अनुयोगचन्द्रिका टीका सूत्र १९७ पृथ्वीकायिकादीनां शरीरावगाहनानि. १६७ बादरवणस्तइकाइयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्तं, अपज्जत्तगाणं जहण्णे] अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्त असंखेजइभागं पज्जत्तगाणं जहन्नेणं अंगुलस्त असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं । बेइंदियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्त असंखेज्जइभागं उक्कोसेणं बारसजोयणाई। अपज्जत्तगाणं जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जहभागं। पज्जत्तगाणं जहन्नेणं अंगुलस्सअसंखेज्जइभागं उक्कोसेणं बारसजोयणाई। तेइंदियाणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्त असंखेज्जइभागं उकोसेणं तिणि गाउयाई। अपज्जत्तगाणं जहण्णेणं अंगुलस्त असंखेज्जइभागं उकोसेण वि अंगुलस्स असंखेज्जइभागं। पजत्तगाणं जहनेणं अंगुलस्त असंखेजइभागं उक्कोसणं तिण्णि गाउयाइं। चउरिदियाणं पुच्छा, गोयमा! जहणणेणं अंगुलस्त असंखेज्जइभाग, उक्कोसेणं चत्तारि गाउयाई। अपज्जत्तगाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं। पज्जत्तगाणं जहन्नेणं. अंगुलस्स असंखेज्जइभागं उक्कोसणं चत्तारि गाउयाई।सू० १९७॥ __छाया-पृथिवीकायिकानां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येन अंगुलस्य असंख्येवभागं उत्कर्षणापि अंगुलस्यासंख्येयभागम् एवं सूक्ष्माणाम् औधिकानाम् अपर्याप्तकानां च भणितव्यं । एवं यावद् बादरवायुकायिकानां पर्याप्त कानां भणितव्यम् वनस्पतिकायिकानाम् भदन्त ! कियन्महतौ शरीरावगाहना प्रज्ञप्ता? गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण सातिरेकं योजनसहस्रम् । सूक्ष्मवनस्पतिकायिकानाम् औधिकानाम् अपर्याप्तकानां पर्याप्तकानां त्रयाणामपि जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् बादरवनस्पतिकायिकानां जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षण सातिरेक योजनसहस्रम् , अपर्याप्तकानां जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षेणापि अंगुलस्य असंकपेयभागम् , पर्यापकानां जघन्येन अंगुलस्य असंख्येय.