________________
अनुयोगचन्द्रिका टीका सूत्र १९६ नैरयिकाणां शरीरावगाहनानि. १५७ प्रज्ञशा ? गौतम ! द्विविधा प्राप्ता, तथा भवधारणीया च उत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अगुलस्य असंख्येयभागम उत्कर्षण प्रश्चदशधपि द्वौ रत्नी द्वादश अमुलानि, तत्र खलु या सा उत्तरवैक्रिया सा जघन्येन अझुलस्य संख्येयभागम् उत्कर्पण एकत्रिंशद् धनूंषि एको रनिश्च । वालुकामभापृथिव्यां नैरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता, गौतम! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया च उत्तरक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अङ्गुलस्य असंख्येयभागं उत्कर्षेण एकत्रिशद धनषि एको रत्निश्व, तत्र खलु या सा उत्तरक्रिया सा जघन्येन अमुलस्य संख्येयभागम् उत्कर्षेण द्विषष्टि धषि द्वौ रत्नी च। एवं सर्वासां पृथिवीनां पृच्छा भणितव्या, पङ्कमभायां पृषिव्यां भवधारणीण जघन्येन अङ्गुलस्य असंख्येयभाग उत्कर्षेण द्विषष्टि धेनूंषि द्वौ रत्नी च, उत्तरवैक्रिया जघन्येन अगुलस्य संख्यभागम् उत्कर्षेण पञ्चविंशतिः धनुःशतानि । धूमपभायां भवधारणीया अगुलस्य संख्येयभागम् उत्कर्षेण पञ्चविंशतिः धनुःशतोनि, उत्तरक्रिया जघ. न्येन अङ्गुलस्य संख्पेयभागम् उत्कर्षेग अर्धतृतीयानि धनः शतानि, तमसि भवधारणीया जघन्येन अङ्गुलस्य असंख्येयभागम् उत्कर्षेण अद्धतृतीयानि धनुःशवानि, उत्तरवैक्रिया जघन्येन अगुलस्य संख्येयभाग उत्कर्षेण पश्च धनुःशतानि, तमस्तमायो पृथिव्यां नैरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता ?, गौतम ! द्विविधा प्राप्ता, तद्यथा-भाधारणीया च उत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अङ्ग ठस्य असंख्येयभागम् उत्कर्षण पश्च धनु:शतानि, तत्र खलु या सा उत्तरवैक्रिया सा जघन्येन अङ्गुलस्य संख्येयभागम् उत्कर्षेण धनुःसहस्रम् । अपुरकुमाराणं भदन्त | कियन्महती शरीरावगाहना प्रज्ञप्ता, गौतम | द्विविधा प्रज्ञप्ता, भवधारणीया च उत्तरक्रिया च, तत्र खलु या सा भव. धारीया सा जघन्येन अङ्गुलस्य असंख्येयमागम् उत्कर्षण सप्त रश्नयः, या उत्तरक्रिया सा जघन्येन अङ्गलस्य संख्येयभाग उत्कर्षेण योजनशतसहस्राणि। एवम् असुरकुमारगमेन यावत् स्तनितकुमाराणां भणितव्यम् ॥पू० १९६॥
टीका-'णेरइयाणं' इत्यादि'एतेनोत्सेधाङ्गुलेन नैरयिकतिर्यग्योनिकमनुष्यदेवानां शरीरावगाहना. "णेरइयाणं भंते" इत्यादि।
शब्दार्थ-उत्सेधागुल से नारक तिर्यश्च, मनुष्य और देवों के शरीर की अवगाहना मापी जाती है। ऐसा जो पहिले १८९ सूत्र
"णेरइयाण भंते !" याl:
શબ્દાર્થ–ઉભેધાંગુલથી નારક, તિર્યંચ, મનુષ્ય અને દેવોના શરીરની અવગાહના માપવામાં આવે છે. આ પ્રમાણે જે પહેલાં સૂત્ર ૧૮૯ ક્યાં છે.