________________
अनुयोगद्वारसूत्रे भागं उक्कोसेणं अड्राइजाइंधणुसयाई, उत्तरवेउध्विया जहण्णेणं अंगुलस्त संखेज्जइभागं उकोसेणं पंच धणुसयाई। तमतमाए पुढवीए नेरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेडबिया य। तत्थ णं जा सा भवणधारणिज्जा सा जहण्णणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धणुमयाई, तत्थ णं जा उत्तरवेउठिचया सा जहण्णेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं धणुसहस्तं। असुरकुमाराणं भंते ! के महालिया सरीरोगाहणा पण्णता? गोयमा! दुविहा पण्णता, तं जहा-भवधारणिज्जा य उत्तरवेउविया य, तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगलस्त असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ, जा उत्तरबेउबिया सा जहणणेणं अंगुलस्स संखेज्जइभागं उकोसेणं जोयणसयसहस्साई। एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणियव्वं ॥सू०१९६॥ ___ छाया-नरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया च उत्तरक्रिया च । तत्र खलु या सा भवधारणीया सा खल जघन्येन अङ्गुलस्य असंख्येयभागम् , उत्कर्षेण पश्च धनु:शतानि, तत्र खलु या सा उत्तस्वैक्रिया सा जघन्येन अङ्गुलस्य संख्येयमार्ग उत्कर्षेण धनुस्सहस्रं । रत्नप्रभायां पृथिव्यां नैरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता ?, गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया च उत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अङ्गुलस्य असंख्य भागं उत्कर्षेण सप्त धपि त्रयो रत्नयः षडङ्गुलानि, तत्र खलु या सा उत्तरवैक्रिया सा जघन्येन अालस्य संख्येयभागम् उत्कर्षेण पञ्चदशधषि द्वौ रत्नी द्वादश. अफलानि । शर्करम माथिव्यां नैरथिकाणां भदन्त ! कियन्महती शरीरावगाहना
..