________________
अनुयोगचन्द्रिका टोका सूत्र १९६ नैरयिकाणां शरीरावगाहनानि. १५५ पण्णरसधणू दोन्नि रयणीओ बारसअंगुलाई। सकरप्पहापुढवीए मेरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोथमा! दुविहा पण्णत्ता, तं जहा-भवधारंणिज्जा य उत्तरविउबिया य। तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइभागं उकासेणं पण्णरस धणूई दुण्णि रयणीओ बारस अंगुलाई, तत्थ णं जा उत्तरवेउब्धिया सा जहणणेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं एकतीसं धणूइं एकरयणी य। वालुयप्पहापुढवीए गैरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता, गोयना! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउठिबया य तत्थ णं जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्त असंखेज्जइभागं उकोसेणं एकतीलं धणूई इकरयणी य, तत्थ णं जा सा उत्तरवेउविया सा जहणणेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं बासटि धणूई दो रयणीओ य। एवं सवासिं पुढवीणं पुच्छा भाणियव्वा । पंकप्पहाए पुढवीए भवधारणिज्जा जहण्णेणं अंगुस्स अप्तखेजइभागं उक्कोसेणं वासष्टि धणूइंदोरयणीओ य, उत्तरवे उब्बिया जहणेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं पणवीसं धणुलयाई। धूमप्पह ए भरधारणिज्जा जहणेणं अंगुलस्त असंखेज्जइभागं उक्कोलेणं पणवीसं धणुसयाई, उत्तरवेउ. विया अंगुलस्प्त संखेज्जइभागं उक्कोलेणं अड्डाइज्जाइं धणुसयाई। तमाए भवधारणिज्जा जहन्नेणं अंगुलस्त असंखेज्ज