________________
अनुयोगचन्द्रिका टीका सूत्र १६७ गीते हेयोपादेयनिरूपणम्
८०९
समं चेत्र, सव्वत्थ विसमं च जं । तिणि वित्तपयाराई, चउत्थं नोवलब्भइ ॥ ६॥ सक्कया पायया चेव, दुहा भणिईओ आहिया । सरमंडलंमि गिजंते, पसत्था इसि भासिया ॥७॥ केसी गायइ महुरं केसी गायइ खरं च रुक्खं च । केसी गायइ चउरं, केसी य विलंबियं दुतं केसी ?॥८॥ विस्तरं पुण केरिसी - सामा गायइ महुरं, काली गाय खरं च रुक्खं च। गोरी गायइ चउरं, काणाविलम्बं दुतं च अंधा ॥ ९ ॥ विस्सरं पुण पिंगला, तंतिसमं तालसमं, पायसमं लयसमं गहसमं च । नीससिऊस सियसमं, संचारसमं सरा सन्त ॥ १०॥ सतसरा तओ गामा मुच्छणा एकवीसई | ताणा एगूणपण्णासं, सम्मत्तं सरमंडलं ॥११॥ से तं सत्तनामे ॥ सू० १६७॥
छाया - षड्दोषान् अष्टगुणान् त्रीणि च वृत्तानि च भणिती । ज्ञास्यति स गास्यति सुशिक्षितो रङ्गमध्ये ॥ १ ॥ भीतं द्रुतं ह्रस्वं गायन् मा च गाय उत्तालम् । काकस्वरमनुना च भवन्ति गेयस्य षड्दोषाः || २ || पूर्णे रक्तं च अलंकृतं च व्यक्तं तथा अविघुष्टम् | मधुरं समं सुललितम् अष्टगुणा भवन्ति गेयस्य || ३ || उरः कण्ठशिरः प्रशस्तं च गीयते मृदुक - रिभित- पदबद्धम् । समताल प्रत्युत्क्षेपं सप्तस्वरसीभरं गीतम् ||४|| निर्दोषं सारखच्च हेतुयुक्तमलंकृतम् । उपनीतं सोपचारं च, मितं मधुरमेव च ॥ ५ ॥ समम् अर्धसमं चैत्र, सर्वत्र विषमं च यत् । त्रयो वृत्तप्रकाराः, चतुर्थः नोपलभ्यते ॥ ६॥ संस्कृताः प्राकृताश्चैव द्विविधा भगितय आख्याताः । स्वरमण्डले गीयन्ते प्रशस्ता ऋषिभाषिताः ॥ ७ ॥ कीदृशी गायति मधुरं ? कीदृशी गायति खरं च रूक्षं च १ ॥ कीदृशी गायति चतुरं ? कीदृशी च विलम्बितं द्रुत कीदृशी ? ॥८॥ विस्वरं पुनः कीदृशी ? श्यामा गायति मधुरं काली गायति खरं च रूक्षं च । गौरी गायति चतुरं काणा विलम्बं तं च अन्धा ||९|| विश्वरं पुनः पिङ्गला । तन्त्रीसमं तालसमं पादसमं लवसमं ग्रहसमं च । निःश्वसितोच्छवसितसमं संचारसमं स्वराः सप्त ॥ १२ ॥ सप्तस्वराः त्रयो ग्रामा पूर्च्छनाः एकविंशति । ताना एकोनपञ्चाशत् समाप्तं स्वर मण्डम् ॥ ११ ॥ तदेतत् सप्तनाम || सू० १६७॥
अ० १०२