________________
भयोगशपये तावत्समया गीते उच्छ्वासा भवन्तीत्यर्थः । तथा-गीतस्य आकाराश्च को भवन्ति । ताने वाह-भादिम आदौ पारम्भे मृदुं गीतध्वनिमारभमाणाः, मध्यकारे मध्यभागे समुद्वहन्तः=महती गीतध्वनि कुर्वन्तः, च-पुनः अवसाने अन्ते क्षपयन्तःगीतध्वनि मन्द्रोकुर्वन्तश्च गायका गीतं गायन्ति । अतो गाने स्वर: आदौ मृदुः, मध्ये तारः, अन्ते च मन्द्रो भवति । ततश्च मृदुतारमन्द्रध्वनिरूपात्रय आकारा गीतस्य विज्ञेयाः॥१०॥१६॥ सम्पति गोते हेयोपादेयादिकं प्रवक्तुमुपक्रमते
मूलम्-छद्दोसे अढगुणे, तिणि य वित्ताइं दो य भणिईओ। जाणाहिइ सोगाहिइ, सुसिक्खिओ रंगमॉमि॥१॥ भीयं दुयं रहस्सं, गायंतो माय गाहि उत्तालं । काकस्प्तरमणुणासं, चं होंति गीयस्स छद्दोसा॥२॥ पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटुं। महुरं समं सुललियं अटुगुणा होति गीयस्स॥३॥ उरकंठसिरपतत्थं, गिज्जइ मउयरिभियपदबद्धं । समतालपडु. क्खेवं, सत्तस्सरसीभरं गीयं॥४॥ निदोसं सारमंतंच, हेउजुत्तमलं. कियं। उवणीयं सोवयारं च, मियं महुरमेव य॥५॥ समं अद्धउच्छ्वासों का है। गानेवाले सबसे पहिले गीत को मृध्वनि मे प्रारंभ करते हैं, फिर बीच में उसे जोर की आवाज में गाते हैं बाद में अन्त में मन्द्रध्वनि से उसे समाप्त करते हैं। इसलिये गाने में स्वर आदि में मृदु, मध्य में तार, और अन्त में मंद होता है-अतः मृदु, तार, और मन्द्र इन तीन ध्वनिरूप आकार गाने के जानने चाहिये ॥सू०१६६ ॥ અર્થ જાતિ છે. છન્દને પાદ (ચરણ) જેટલા સમયમાં સમાપ્ત થાય છે તેટલે જ સમય ગીતના ઉછૂવાને છે ગાયકે સૌ પહેલાં ગીતને મૃદુદ્ધતિથી પ્રારંભ કરે છે. પછી મધ્યમાં મોટા સ્વરે તેને ગાય છે ત્યાર પછી અa મંદ્રવૃનિમાં તેને સમાપ્ત કરે છે. એટલા માટે ગાતી વખતે અરજમાં મુદ મયમાં સ્વર તાર અને અંતમાં વર મંદ હોય છે એથી મૃ, તા અને મન્દ્ર આ ત્રણ ઇવનિ રૂપ આકાર ગીતને સમજવું જોઈએ, પન્નવલકg