________________
अनुयोगवन्द्रिका टीका सूत्र १५८ द्विकादिसंयोग निरूपणम्
७४७
द्विकादि पञ्चकान्ताः संयोगा ससंख्यका उक्ताः । तत्र द्विकादिसंयोगाः के? इति तान् प्रदर्शयितुमाद
मूलम् - एत्थ णं जे ते दस दुगसंयोगा ते णं इमे - अस्थि णामे उदय उवसमियनिष्फण्णे ? अस्थि णामे उदइयखाइगनिष्फण्णै२, अस्थि णामे उदइयखओवसमियनिष्फण्णे ३, अस्थि नामे उदयपारिणामियनिष्कण्णे४, अस्थि णामे उवसमियखड्यनिष्कपणे५, अत्थि णामे उवसमिय खओवसमियनिष्क६, अस्थि णामे उव समियपारिणामियनिष्कण्णे७, अस्थि णामे खइयखओवसमियनिष्फण्णेट, अस्थि णामे खइयपारि - णामियन फ०९, अस्थि नामे खओवसमियपारिणामियनि फणे १० । कयरे से णामे उदय उवसमियनिष्फण्णे ? उदइय उवसमियनिष्कणे उदइएत्ति मणुस्से उवसंता कसाया । एस से णामे उदश्व उवसमियनिष्फण्णे ॥ १॥ कयरे से णामे उदइयखाइयनिष्फण्णे ? उदइयखाइयनिष्फण्णे - उदइएत्ति म स्ले खइयं सम्मत्तं । एस णं से णामे उदइयखइयणिफणणे ॥ २ ॥ कयरे से णामे उदयखओवस मियनिष्फण्णे ? उदइयखओव समियनिष्फणे - उदइएत्ति मणुस्से खओवसमियाई इंदिबाई । एस से णामे उदइयख भवसमियनिष्कण्णे ॥ ३॥ कयरे से
--
दशभाव त्रिकसंयोगज, पांचभाव चतुष्क संयोग, और एक भाव पंचक संयोगज बनते हैं । इस प्रकार ये २६ सान्निपातिक भाव हैं । ।। सू० १५७॥
ભાવેા, ચતુષ્કસ ચાગ જન્ય પાંચ લાવા અને પંચકસયેાગ જન્ય એક ભાવ નિષ્પન્ન થાય છે. આ પ્રકારે કુલ ૨૬ સાન્તિપાતિક ભાવા થાય છે. સૂ॰૧૫૭માં