________________
अनुयोगहारणे निप्फज्जइ सव्वे से सन्निवाइए नामे। तत्थ णं दस दुयसंजोगा, दसतियसंजोगा,पंच चउक्कसंजोगा,एगेपंचगसंजोगे॥सू.१५७॥ __छाया-अथ कोऽसौ सान्निपातिकः? सान्निपातिकः-एतेषामेव औदयिकोपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां भावानां द्विकसंयोगेन त्रिकसंयोगेन चतुष्कसंयोगेन पञ्चकसंयोगेन यो निष्पयते सर्वःस सामिपातको नाम। तत्र खलु दश विकसंयोगाः, दश त्रिकसंयोगाः, पञ्चचतुष्कसंयोगाः, एकः पञ्चकसंयोगः।।सू.१५७॥
टीका-'से कि त' इत्यादि
अथ कोऽसौ सान्निपातिकः ? इति शिष्यप्रश्नः। उत्तरयति-सामिपातिक:सन्निपतनम् औदयिकादिभावानां द्वयादिसंयोगेन संयोजन सन्निपातः, स एवं तेन निवृत्तो वा सान्निपातिकः । अमुमेशर्थमाह-सूत्रकार:-'एएसिं चेव' इस्था. दिना । एतेषामेव औदयिकादीनां पश्चानां भावानां द्वित्रिकचतुष्कपश्चकसंयोगेन यो यो भावः सम्पद्यते स सर्वोपि भावः सान्निपातिको बोध्यः। स सामिपातिक भाव एवं सान्निपातिकनामेत्युच्यते। तत्र हि दश द्विकसंयोगा भवन्ति, दश त्रिकसंयोगाः, पश्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति ॥सू. १५७॥
अव सूत्रकार सान्निपातिक भावकी प्ररूपणा करते हैं"से कि तं सण्णिवाइए" इत्यादि ।
शब्दार्थ-(से किं तं सण्णिवाइए ? ) हे भदन्त ! वह सानिपातिक मोव क्या है ? (सपिणवाइए एएसिंचेव उदइए उवसमिय-खइयखओवसमिय पारिणामियाणं भावाणं दुगसंजोएणं तिय संजोएणं चजएकसंजोएणं पंचकसंजोएणं जे निष्फज्जइ) ।
उत्तर-इन औयिक आदि पांच भावों के दो के, तीन के चार के और पांच के संयोग से जो जो भाव निष्पन्न होते हैं वे सब भी भाव सानिपातिक भाव है। इस सान्निपातिक भोवों में दश भाव द्विकसयोगज,
હવે સૂત્રકાર સાન્નિપાતિક ભાવની પ્રરૂપણ કરે છે– " से कितसण्णिवाइए" त्या:
Av४ाय - (से कि त' सण्णिवाइए १) उमापन ! प्रान्त सन्निपाति: guqg १३५ पुछ
उत्तर-(सण्णिवाइए एएसिं चेत्र उदइए उवसमिय-खइय-खओवस मियपारिणा मियाणं भावाणं दुगसंजोएणं, तियसंगोष्णं, चउक्क संजोएणं, पंचकसंजोएणं जे निष्फज्जइ) मोदय, शो५भि५. क्षामि, क्षाये.५शभि, भने पारि. વામિક, આ પાંય ભાવના દ્રિકસંચાગ, ત્રિકસંગ ચતુષ્કસંગ અને પચક સંયોગથી જે ભાવે નિષ્પન્ન થાય છે તે બધા ભાવેને સાન્નિપાતિક ભાવે કહે છે આ રીતે બ્રિકસંયોગ જન્ય ૧૦ ભાવે, વિક્સગ જન્ય ૧૦