________________
मनुयोगवन्द्रिका टीका सूत्र १५७ सान्निपातिकभावनिरूपणम् ७४५ भवसिद्धिकान्तो बोध्यः। धर्मास्तिकायादयोऽनादिकालादेष तत्तद्रूपतया परिणताः सन्ति, अत एषामनादिपारिणामिकत्वम् । एतदुपसंहरन्नाह-स एषोऽनादिपारिणामिक इति। पारिणामिको भावः प्ररूपित इति सूचयितुमाह-स एष पारिणामिक इति ।मु० १५६॥
अथ सान्निपातिकं नाम प्ररूपयति
मूलम्-से किं तं सण्णिवाइए ? सण्णिवाइए एएसिं थेव उदइय उवसमिय-खइय-खओव समियपारिणामियाणंभावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंयोएणं पंचगसंजोएणं जे
उत्तर-(अणाइपारिणामिए धम्मत्यिकाए, अधम्मस्थिकाए, आगासस्थिकाए, जीवत्यिकाए, पुग्गलस्थिकाए, अद्धासमए, लोए, अलोए, भव. सिद्धिया अभवसिद्धिया) अनादि पारिणामिक धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय, अद्धासमय, लोक, अलोक भवसिद्धिक अभवसिद्धिक है । (से तं अणाइपारिणामिए) यह अनादि पारिणामिक है । तात्पर्य इसका यह है कि धर्मास्तिकायादिक अनादि काल से ही उस २ रूप से परिणत हैं । इसलिये इनमें अनादि पारिणामिकता है। (से तं पारिणामिए) इसप्रकार पारिणामिक भाव का निरूपण है ॥ सू० १५६ ॥
प्रश्न-(से कि त अगाइ पारिणामिए?) 3 साप ! अन पारिभिः ભાવનું સ્વરૂપ કેવું છે?
उत्तर-(अणाइ पारिणामिए धम्मत्थिकाए, अधम्मत्थिकाए, बागोसस्थिकाए, जीवत्थिकाए, पुग्गलत्थिकाए, अद्धासमए, लोए, अलोए, भवसिद्धिया, अभवसिद्धिया) धास्ताय, अपमास्तिय, भाशस्तिय, स्तिय, पुरमा Casinसद्धासमय (8), a, मसा, मसिद्धिअरे मससिद्धि આ ભાવે અનાદિ પરિણામિક છે ધર્માસ્તિકાય આદિ અનાદિ કાળથી જ ધર્માસ્તિકાય આદિ રૂપે પરિણત હોવાને કારણે તેમને અનાદિ પરિણામિક भाव ४ा छे. (से त अणाइ पारिणामिए) ! २नु मनाहि पारिभिः भानु २१३५ छे. (से त पारिणामिए) साहि पारिवामि भने सना R. કામિક ભાવનું નિરૂપણ સમાપ્ત થવાથી પારિણામિક ભાવનું કથન અહીં પૂરું થાય છે. સૂ૦૧૫દા
भ० ९४