________________
अनुयोमर्यान्द्रका टीका स्त्र १५४ क्षायिकभावनिरूपणम् सर्वथा विनष्टा वेदना यस्य स तथा । एतदुपसंहरमाह-शुभाशुभवेदनीयकर्मविपाक इति । अथ मोहनीयक्ष यापेक्षाणि नामानि प्ररूपयितुमाह-'खीणकोहे' इत्यादि। बोनीयं द्विविधं भवति-दर्शनमोहनीयं चारित्रमोहनीयं च । तत्र-दर्शनमोहनीयं सम्पत्वमिश्र मिथ्यात्वभेदात् त्रिविध भवति । चारित्रमोहनीयं तु क्रोधादिकषाय हास्यादि नोकषायभेदात् द्विविधं भवति । एतत्क्षये यानि नामानि भवन्ति तान्याए पत्रकारः-क्षीणक्रोधो यावत् क्षीगलोभः । एतानि नामानि सुबोध्यानि । तथाक्षीणप्रेमा-क्षीणं प्रेम-मायालो मी यस्य स तथा-अपगतमायालोभ इत्यर्थः । जाता है, (सुभासु भवेयणिज कम्मविप्पमुक्के) शुभ और अशुभवेदनीय कर्म से विप्रमुक्त हुए उस जीव के ये पूर्वोक्त क्षीण सातावेदनीय आदि नाम हैं। ___ अब सूत्रकार मोहनाय कर्म के क्षय से जो नाम होते है उन्हें कहते हैं
(खोण कोहे जाव खीणलोहे) मोहनीय कर्म दो प्रकार का होता है एक दर्शन मोहनीय और दूसरा चारित्र मोहनीय-इनमें मिथ्यात्व, सम्यक्त्वमिथ्यात्व और मिश्र के भेद से दर्शन मोहनीय तीन प्रकार का हैतथा चारित्र मोहनीय, क्रोधादिकषाय और हास्यादिक नोकषाय के भेद से दो प्रकार का है-इस दोनों प्रकार के मोहनीय के क्षय होने पर जो नाम होते हैं उन्हें सूत्रकारने क्षीण क्रोध यावत् क्षीण लोभ इन शब्दों द्वारा प्रकट किया है । ये नाम सुबोध्य हैं। (खीणपेज्जे) प्रेम शब्द (सुभानुभवेयणिज्ज कम्मविप्पमुक्के) शुभ भने पशुस हनीय या विभुत થયેલા તે જીવના ક્ષીણસાલાવેદનીય આદિ પર્વોક્ત નામે સમજવાં.
હવે સૂત્રકાર મેહનીય કર્મના ક્ષયથી આત્માનાં જે જે નામો નિષ્પન્ન થાય છે તેમનું નિરૂપણ કરે છે–
(खीण कोहे जाव खीण लोहे) मोडनीय भनी नीये प्रभाव पर ५४-(१) शानभानीय अने (२) शास्त्रि भाडनीय मिथ्यात, सभ्यप. મિથ્યાત્વ અને મિશ્રના ભેદથી દર્શનમોહનીય કર્મ ત્રણ પ્રકારના કહ્યાં છે, ક્રોધાદિક કષાય અને હાસ્યાદિક નોકવાયના ભેદથી ચારિત્ર મોહનીમ કર્મ બે પ્રકારનું કહ્યું છે. આ બંને પ્રકારના મેહનીય કર્મને આત્મામાંથી ક્ષય થઈ જવાથી આત્માનાં નીચેનાં નામે નિષ્પન્ન થાય છે શીશુક્રોધ, ક્ષીણુમાન, ક્ષીણમાયા અને ક્ષીણુભ આ નામને અર્ધ સુગમ सपायी तमना वर वधु २५४ता ४२पानी ४३२ नबी (सीव पेन्के) मे