________________
भनुयोगद्वारपणे इति शिष्यप्रश्नः। उत्तरयति-अजीवोदयनिष्पन्न:-अजीवे उदयेन निष्पन्न बौदयिक भावः अनेकविधः पज्ञप्तः । अनेकविधत्वमेवाह-तद्यथा-औदारिकं वा शरीरम्विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेवरूपमौदारिकं शरीरकम् । औदारिकशरीरमयोगपरिणामितं वा द्रव्यम्-औदारिकशरीरस्य प्रयोगेण व्यापारेण परिणामितं निष्पादितं वा द्रव्यम् । एतद्वयमपि अजीवे पुद्गलद्रव्ये औदारिकशरीरनामकौदयेन निष्पद्यते, अत एतद द्वयम् अजीबोदयनिष्पन्न औदयिको भाव उच्यते। एवं वैकुर्विकादिचतुःशरीरविषयेऽपि बोध्यम् । औदारिकादि शरीरप्रयोगेण यत्
उत्तर-(अजीवोदयनिष्फण्णे अणेगविहे पण्णत्ते) अजीव में उदय से निष्पन्न औदयिक भाव अनेक प्रकार का कहा गया है । (तं जहा) जैसे-(उरालियं वा सरीरं उरालियसरीरं पोगपरिणामियं था दव्व) विशिष्ट आकार परिणत हुआ तिर्यश्चों और मनुष्यों का देहरूप औदारिक शरीर, अथवा औदारिक शरीर के व्यापार से निष्पादित द्रव्य, ये दोनों भी अजीवपुद्गलद्रव्यमें औदारिक शरीर नामकर्म के उदय से निष्पन्न होते हैं। इसलिये ये दोनों अजीवोदय निष्पन्न औदयिक भाव कहे जाते हैं। (वउव्वियं वा सरीरं, वेउव्वीयसरीरपओगपरिणामियं वा दव्वं एवं आहारगं सरीरं, तेयगं सरीरं कम्मगं सरीरं च भाणियव्वं ) इसी प्रकार से क्रिय शरीर, अथवा वैक्रिय शरीर के व्यापार से निष्पादित द्रव्य, आहारक शरीर अथवा आहारक शरीर के व्यापार से निष्पादित द्रव्य, तेजस शरीर अथवा तेजस शरीर के व्यापार से निष्पादित द्रव्य, कार्माण
उत्तर-(अजीवोदयनित्फण्णे अणेगविहे पण्णत्ते) Ani Aथी निपन्न मीयि भने १२ने। यो छे. (तजहा) २४ ...(उरालियं वा सरीर घरालियसरीरं-पओगपरिणामियं वा दवं) विशिष्ट मामा परियत यये તિયો અને મનુષ્યના દેહરૂપ દારિક શરીર, અથવા દારિક શરીરના વ્યાપારથી નિષ્પાદિત દ્રવ્ય આ બને અજીવ–પુદ્ગલ દ્રવ્યમાં ઔદારિક શરીર નામકર્મના ઉદયથી નિષ્પન્ન (ઉત્પન્ન) થાય છે. તેથી તે બન્નેને અજીવદય निपन्न मोहयिमा अपामा भावे छे. (वेउव्वियं वा सरीरं, वेउब्बियसरीरपओगपरिणामियं वा दव्वं, एवं आहारगं सरीरं, तेयगं सरीरं, कम्मगं सरीरं च भाणियव्व) से प्रा३ वैश्य शरी२, अयवैश्यि शरीरना याપારથી નિષ્પાદિત દ્રવ્ય, આહારક શરીર અથવા આહારક શરીરના વ્યાપારથી નિપાદિત દ્રવ્ય, તેજસ શરીર અથવા તેજસ શરીરના વ્યાપારથી નિષ્પાદિત