________________
अनुयोगचन्द्रिका टीका सूत्र १५२ औदयिकादिभावानां स्वरूपनिरूपणम् ६८७ कस्यचित् कर्मण उदये भवन्तीत्येतन्नप्रसिद्धम्, तत् कथमिह कृष्णलेश्यादयः पठयन्ते ? इति चेदाह - लेश्यास्तु योगपरिणामः त्रिविधोऽपि योगः कर्मोदयजन्य एव, ततो लेश्यानामपि योगकर्मोदयेत्युभयजन्यत्वं न विरुध्यते इति नास्ति छेश्यानाम पाठे कश्चिद् दोषः । केचित्वेवं मन्यन्ते यथा कर्माष्टकोदयात् संसारस्थत्त्रमसिद्धत्वं च जायते, तथैव लेश्यावस्त्रमपि जायते इति । प्रकृतमुपसंहरन्नाह - स एष जीवोदय निष्पन्न इति । अथ कोऽसौ अजीवोदय निष्पन्नः ? में उपन्यास भले रहो, परन्तु लेइगाएँ औदयिक हैं यहबात संभवित नहीं होती, क्योंकि लेश्याएँ किसी कर्म के उदय से होती हों यह बात प्रसिद्ध नहीं है । अतः जब ऐसी बात है, तो फिर सूत्रकार ने औदयिक भाव में इनका पाठ क्यों रखा है ?
उत्तर:- लेइयाएँ योगों के परिणाम प्रवृत्ति रूप हैं । और तीनों प्रकार का जो योग है वह शरीर नाम कर्मोदय जन्य है । इसलिए लेश्याओं को योग और शरीर नामकर्मोदय इन दोनों द्वारा जन्य के होने के कारण इनका पाठ - औदयिक भाव में रखना निर्दोष है। कोई २ इस विषय में ऐसा मानते हैं कि जैसे आठ कर्मों के उदय से संसारस्थत्व और असिद्धत्व होता है, उसी प्रकार लेइयावत्व भी होता है, ( से तं जीवोदयनिष्oणे) इस प्रकार यह जीवोदय निष्यन्न औदयिक भाव हैं । (से किं तं अजीबोध - निष्कण्णे) हे भदन्त ! अजीवोदयनिष्पन्न औदायिक भाव क्या है ? |
સમાવિષ્ટ કરવામાં આવે, પરન્તુ લેસ્યાએ ઔદયિક હાવાનુ` સભવી શકતુ નથી, કારણ કે લેશ્યાઓને કદયજન્ય માનવામાં આ.વતી નથી છતાં પશુ સૂત્રકારે શા કારણે ઔદિયેક ભાવમાં તેને સમાવેશ કર્યાં છે?
ઉત્તર-લેસ્યાએ ચેગેાના પરિણામ-પ્રવૃત્તિ-રૂપઢાય છે અને ત્રણે પ્રકારના ચેગ શરીરનામ કર્માંજન્ય હાય છે. તેથી ચેગ અને શરીરનામ કમેદિય આ બન્ને દ્વારા જન્ય હેવાને કારણે લેશ્યાઓના ઉપયુક્ત ઔયિક ભાવમાં સમાવેશ કરવામાં કાઇ દેષ જણાતા નથી કોઈ કાઈ લેકે એવુ માને છે કે-જેવી રીતે આઠ કર્મોના ઉદયથી સ’સારીપણાની અને અદ્ધિत्वनी आप्ति थाय छे, मेन प्रमाये श्यायु पशु प्राप्त थाय छे. ( से तं ज़ीवोदयनिष्फण्णे) मा अभरनु वाध्य निष्पन्न मोहयिक भावनु स्त्र३य छे. प्रश्न- (से किं त ं अजीवोदयनिष्कण्णे १) हे भगवन् । अलवाहय નિષ્પન્ન ઔદયિક ભાવનુ સ્વરૂપ કેવું હાય છે ?