________________
६४६
अनुयोगद्वारले फासणामे ? फासणामे अट्ठविहे पण्णत्ते, तं जहा-कक्खडफासणामे मउयफासणामे गरुयफासणामे लहुयफासणामे सोयफासणामे उसिणफासणामे गिद्धफासणामे लुक्खफासणामे। से तं फासणामे । से किं तं संठाणनामे ? संठाणनामे-पंचविहे पण्णत्ते तं जहा परिमंडलसंठाणनामे वसंठाणनामे तंससंठाणनामे चउरंसठाणनामे आययसंठाणनामे। से तं संठाणनामे से तं गुणनामे ॥सू० १४६॥ __ छाया-अथ किं तत् त्रिनाम ? त्रिनाम त्रिविधं प्रज्ञप्तम् , तथथा-द्रन्यनाम, गुणनाम पर्यवनाम च । अथ किं तद् द्रव्यनाम ? द्रव्यनाम पइविधं प्रनतम् , तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयश्च । तदेतद् द्रव्यनाम । अथ किं तद् गुणनाम ? गुणनाम पञ्चविधं प्रज्ञप्तम् , तद्यथा-वर्णनाम गन्धनाम रसनाम स्पर्शनाम संस्थाननाम । अय किं तद वर्णनाम ? वर्णनाम पश्चविध प्रजप्तम् , तद्यथा-कालवर्णनाम नीलवर्णनाम लोहितवर्णनाम हारिद्रवर्णनाम शुक्लवर्णनाम तदेतद्वर्णनाम । अथ किं तत् गन्धनाम ? गन्धनाम द्विविधं प्रज्ञप्तम् , तद्यथा-सुरभिगन्धनामच दुरभिगन्धनाम च । तदेतद् गन्धनाम । अथ किं तद् रसनाम ? रसनाम पञ्चविध प्रज्ञप्तम् , तद्यथातिक्तरसनाम, कटुकरसनाम, कषायरसनाम अम्लरसनाम मधुररसनाम । तदेतद् रसनाम । अथ किं तत् स्पर्शनाम ? स्पर्शनाम-अष्टविध प्राप्तम् , सद्यथाकर्कशस्पर्शनाम मृदुकस्पर्शनाम गुरुकस्पर्शनाम लघुकस्पर्शनाम शीतस्पर्शनाम उष्णस्पर्शनाम स्निग्धस्पर्शनाम रूक्षस्पर्शनाम । तदेतत् स्पर्शनाम । अथ किं तत् संस्थान नाम ? संस्थाननाम पञ्चविध प्रज्ञप्तम्, तद्यथा-परिमण्डलसंस्थाननाम वृत्तसंस्था ननाम व्यससंस्थाननाम चतुरंससंस्थाननाम आयतसंस्थाननाम । तदेतत संस्थान नाम । तदेतद् गुणनाम |सू० १४६॥
टीका-'से किं तत् त्रिनाम ? इति शिष्यपश्नः। उत्तरपति-त्रिनाम-त्रिरूपं नाम त्रिनाम तत् त्रिविध प्रज्ञप्तम् । यत एवेदं त्रिनाम अत एवेदं विविध
अब त्रिनाम का सूत्रकार निरूपण करते हैं-- "से किं तं तिनामे" इत्यादि । હવે સરકાર ત્રિનામનું નિરૂપણ કરે છે– "से किं तं तिनामे "त्या