________________
अनुयोगदारी निशेषितम्-पिशाचो भूतो यक्षो राक्षसः किन्नरः किंपुरुषो महोरगी गन्धर्व । एतेषामपि अविशेषितविशेषतपर्यास्तापर्याप्तकभेदा भणितव्याः। अविशेषितम्ज्योतिषिकः, विशेषितम्-चन्द्रः मूर्यः ग्रहगणः नक्षत्रं तारारूपम् । एतेषामपि अविशेषितविशेषितपर्याप्तापर्याप्तकभेदा भणितव्याः। अविशेषितम् वैमानिका, विशेषितम्-कल्पोपगश्व कल्पानीतकश्च । अविशेषितम्-कल्पोपगः, विशेषितम्सौधर्मकः ईशानकः सनत्कुमारको माहेन्द्रको ब्रह्मलोकको लान्तकको महाशुक्रक सहस्रारक आनतकः प्राणतकः आरणकः अच्युतकः । एतेषामपि अविशेषितविशेपितपर्याप्तकापर्याप्तकभेदा भणितव्याः। अविशेषितम्-कल्पातीतकः, विशेषिम्प्रैवे पकश्च अनुतरोपपातिकश्च। अविशेषितम्-वेगकः, विशेपितम्-अधस्तना, मरमा, उपरितनः । अविशेषितम्-अधस्तनौवेयकः, विशेषितम्-अधस्तमाधस्तनप्रैवेयकः, अधस्तनमध्यमग्रैवेयकः, अधस्तनोपरितनगवेयकः। अविशेषितम्-मध्यमौवेयकः, विशेपिम्-मध्यमाधस्तन ग्रेवेयकः, मध्यममध्यमवेयकः, मध्यमोपरि तनोवेयकः। अविशेषितम्-उपरितनवेयकः, विशेषितम्-उपरितनाधस्तनौवेयका, उपरितनमध्यमवेयकः, उपरितनोपरितनग्रैवेयकश्च । एतेषामपि सर्वेषां अविशेषितविशेषितपर्याप्तकापर्याप्तकभेदा भणितव्याः। अविशेषितम्-अनुत्तरोपपातिकः, विशेषितम्-विजयको वैनयन्तको जयन्तकः अपराजितका सर्वार्थसिद्धकश्च । एतेषामपि सर्वेषाम् अविशेषितविशेषितपर्याप्तकापर्याप्तकभेदा भणितव्याः। अविशेषितम्-अजीवद्रव्यम् , विशेषितम्-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायः, अद्धासमयश्च । अविशेषितम्-पुद्गलास्तिकायः, विशेषितम्-परमाणुपुद्गलो द्विपदेशिकः त्रिपदेशिको यावदनन्तपदेशिकश्च । तदेतद द्विनाम ॥मू०१४५॥
टीका-'से किं तं' इत्यादि
अथ किं तद् द्विनाम ? इति शिष्यपश्नः । उत्तरयति-द्विनाम-द्विविधं नामद्विनाम । द्विनामत्वादेवेदं द्विपकारकं बोध्यम् । द्विपकारकत्वमेवाह-तद्यथा-एका.
अब सूत्र कार बिनाम की प्ररूपणा करते है"से किं तं दुनामे?" इत्यादि शब्दार्थ-(से कि तं दुनामे) हे भदान! वह दिनाम क्या है ? હવે સૂત્રકાર હિનામના સ્વરૂપનું નિરૂપણ કરે છે– " से किं त दुनामे" त्या:
शा-(से कि त दुनामे ?) 8 साप ! नामना भी ॥२ ३५ विनामनु २१३५ ३ छ ?