________________
अनुयोगवन्द्रिका टीका सूत्र १४५ द्विनामादिस्वरूपनिरूपणम् न्द्रियतिर्यग्योनिकः, विशेषितम् पर्याप्तक-संमच्छिमजलचरपञ्चेन्द्रियतिर्यग्योनिकश्च अपर्याप्तकसंमृन्छिमजलचरपश्चेन्द्रियतिर्यग्योनिकश्च । अविशेपितम्-भिव्युत्क्रान्तिकजलचरपश्चेन्द्रियतिर्यग्योनिका, विशेषितम्-पर्याप्तकगर्भव्युत्क्रान्तिकजलचरपञ्चे. न्द्रियनिर्यग्योनिकश्च अपर्याप्त कगर्भव्युत्क्रान्तिकजलचरपञ्चेन्द्रिगतिर्यग्योनिाश्च । अविशेपिनम् स्थलचरपञ्चेन्द्रियतिर्यग्योनिका, विशेषितम्-चतुष्पदस्थलचरपञ्चेन्द्रि पतिर्यग्योनिकश्च परिसर्पस्थलचरपश्चेन्द्रियतिर्यग्योनिकश्च । अविशेषितम्-चतुपदस्थलचरपञ्चेन्द्रियनिर्यग्योनिकः, विशेषितम्-संमूछिमचतुष्पदस्थलचरपश्चेन्द्रियतिर्यग्योनिकश्च गर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपश्चन्द्रियग्योनिकश्च । अविशेषितम्-संमूच्छिमचतुष्पदस्थलचरपश्चन्द्रियतिर्यग्बोनिकः, विशेषितम्पर्याप्तकसंमूच्छिमचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकश्च अपर्याप्तकसमूछिमचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकश्च । अविशेषितम्-गर्भव्युत्क्रान्तिकचतुपदस्थळचरपञ्चन्द्रियतिर्यग्योनिकः, विशेषितम्-पर्याप्तकगर्भव्युत्क्रान्तिकचतुष्पदस्थलचस्पश्चेन्द्रियति यग्योनिकश्च अपर्याप्तकगर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपश्च. न्द्रियतिर्यग्योनिकथ । अविशेषितम्-परिसर्पस्थल वरपञ्चेन्द्रियतिर्यग्योनिकः, विशेपिनम्-उरःपरिसर्पस्थलचरपश्चेन्द्रियतियंग्योंनिकश्च भुमपरिसस्थिलचरपञ्चेन्द्रिय तिर्यग्योनिकश्च । एतेऽपि संछिमाः पर्याप्तका अपर्याप्तकाच, गर्भव्युत्क्रान्तिका अपि पर्याप्तका अपर्याप्तकाश्च भणितव्याः। अविशेषितम् खेचरपञ्चेन्द्रियतिर्यग्योनिकविशेपितम् संमूच्छिमखेचरपञ्चेन्द्रियनिर्यग्योनिकश्च गर्भव्युन्क्रान्तिकरखेचरपञ्चन्द्रियतिर्यग्योनिकश्च । अविशेपितम्-संमृच्छिमखेचरपञ्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-पर्यासकसंमच्छिमखेचरपञ्चेन्द्रियतिर्यग्योनिमश्च । अपर्याप्तकसंमच्छिमखेचरपश्चेन्द्रियतिर्यग्योनिमश्च । अविशेपितम्-गर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकः विशेषितम् पर्याप्तकगर्भव्यु-क्रान्तिकखेचरपञ्चन्द्रियतिर्यग्योनिकश्च अपर्याप्तकगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतियग्योनिकश्च । अविशेषितम्-मनुष्यः, विशेषितम्-संमच्छिममनुव्यश्च गर्भव्युत्क्रान्तिकमनुष्यश्च । अविशेषितम्-सम्मृञ्छिममनुष्यः, विशेपितम्-पर्याप्त सम्मूञ्छिममनुष्यश्च अपर्याप्तकसम्मूछि ममनुष्यश्च । अविशेषितम्गर्भव्युत्क्रान्तिकमनुष्यः, विशेषितम्-कर्मभूमिजश्व अकर्मभूमि नश्व अन्तरद्वीपजश्व, संख्येयवर्षायुष्कः असंख्येयवर्षायुष्कः पर्याप्तकः अपर्याप्तकः। अविशेषितम्-देवः, विशेषितम्-भवनवासी वानव्यन्तरः ज्योतिषिको वैमानिकश्च। अविशेषितम्-भवनबासी,विशेषितम्-अमुरकुमारो नागकुमारः सुपर्णकुमारो विद्युत्कुमारः अग्निकुमारो द्वीपकुमारः उदधिकुमारो दिक्कुपारो वायुकुमारःस्तनितकुमारः। सर्वेषामपि अविशेषितविशेपितपर्याप्तापर्याप्तकभेदा भणितव्याः । अविशेषितवानन्यन्तरः,