________________
६३८
अनुयोगद्वार परमाणुपोग्गले दुप्पएसिए तिप्पएसिए जाव अणंतपएसिए य। से तं दुनामे ॥सू०१४५॥
छाया-अथ किं तद् द्विनाम ? द्विनाम द्विविधं प्रज्ञप्तम् , तद्यथा- एकाक्षरिकं च अनेकाक्षरिकं च । अथ किं तदेकाक्षरिकम् ? एकाक्षरिकम् अनेकविध मज्ञप्तम् , तद्यथा-हीः श्रीः धीः स्त्री। तदेतदेकाक्षरिकम् । अथ तदनेकाक्षरिकम् ? अनेकाक्षरिकमनेकविधं प्रज्ञप्तम् , तद्यथा-कन्या वीणा लगा माला। तदेतदनेका. क्षरिकम् । अथवा-द्विनाम द्विविधं प्रज्ञप्तम् , तद्यथा जीवनाम च अजीवनाम च। अथ किं तद् जीवनाम ? जीवनाम अनेकविधं प्रज्ञप्तम् , तद्यथा-देवदत्तो यज्ञदत्तो विष्णुदत्तः सोमदत्तः । तदेतद् जीवनाम । अथ किं तदजीवनाम ? अजीवनाम अनेकविध प्रज्ञप्तम् , तद्यथा-घटः पटः कटो स्थः। तदेतदजीवनाम । अथवाद्विनाम द्विविधं प्रज्ञप्तम् , तद्यथा-विशेषितं च अविशेषितं च । अविशेषितं द्रव्यम् , विशेषितं जीवद्रव्यमजीवद्रव्यं च । अविशेषितं जीवद्रम् , विशेषितम्-नैरयिका, तिर्यग्योनिका, मनुष्यो देवः। अविशेषितम् नैरयिकः, विशेषितम् रत्नप्रभाकः, शर्करामभाको, वालुकापभाकः, पङ्कपभाको, धूमप्रभाकः, तमस्का, तमसमस्कः। अविशेषितम्-रत्नपभापृथिवीनैरयिकः, विशेषितम्-पर्याप्तकश्च अपर्याप्तकश्च । एवं यावत् अविशेषितम्--तमस्तमः पृथिवी-नरयिको, विशषितम्-पर्याप्तकश्च अपर्याप्तकश्च । भविशेषतम्-तिग्योनिकः, विशे पतम्-एकेन्द्रियो द्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पश्चेन्द्रियः । भविशे पितम्-एकेन्द्रियः, विशेषितम्-पृथिवीकायिका, अकायिकः, तेजस्कायिका, वायुकायिकः, वनस्पतिकायिकः। अविशेषितम्पृथिवीकायिकः, विशेषितम्--सूक्ष्मपृथिवीकायिकश्च वादस्पृथिवीकायिकश्च । अविशेषितम्-सूक्ष्मपृथिवीशयिका, विशेषितम्-पर्याप्तकमुक्ष्मपृथिवीकायिकश्च अपप्तिकसूक्ष्मपृथिवीकायिकश्च । अविशेषितं च-बादरपृथिवीकायिका, विशेषितम्पर्याप्तकवादरपृथिवीकायिकश्च अपर्याप्तकवादरपृथिवी कायिकच। एवम्-अका. यिकः, तेजस्कायिको वायुकायिको वनस्पतिकायिकः, अविशेषितं विशेषितं पर्याप्त कापर्याप्तकभेदाम्याम्ः भणितव्ये अविशेषितम्-द्वीन्द्रियः, विशेषितम्पर्याप्तकद्वीन्द्रियश्च अपर्याप्तकद्वीन्द्रियश्च । एवं त्रीन्द्रियचतुरिन्द्रियावपि भणितव्यो। अविशेषितम्-पश्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-जलचरपञ्चेन्द्रियतिर्यग्योनिकः. स्थलचरपश्चन्द्रियतिर्यग्योनिका खेचरपञ्चेन्द्रितिर्यग्योनिकः । अविशेषितम्-जलचरपञ्चेन्द्रियतिर्यग्योनिकः, विशेषितम्-संमृच्छिमजलचरपश्चेन्द्रियतिर्यग्यो निकश्च गर्भव्युत्क्रान्तिकजलचरपञ्चेन्दियतिर्यग्योनिकश्च । अविशेषितम्-संमूच्छिमजलचरपत्र