________________
५७८
भनुयोगद्वार सूत्रे
पुच्छा, एगं दत्रं पडुच्च जहण्णेणं एगं समयं, उक्कोसणं असंखेज्जं कालं । णाणादव्वाइं पडुच्च णत्थि अंतरं । भाग भाव अप्पानहुं चेव जहा खेत्ताणुपुवीए तहा भाणियव्वाई जात्र से तं अणुगमे । से तं गमववहाराणं अणोवणिहिया कालाणुपुथ्वी || सू० १३४॥
छाया - नैगमव्यवहारयोः आनुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवति ? एकं द्रव्यं प्रतीश्य जघन्येन एकं समयम्, उत्कर्षेण द्वौ समयौ । नानाद्रव्याणि प्रतीश्य नास्ति अन्तरम् । नैगमव्यवहारयोरनानुपूर्वी द्रव्याणामन्तरं कालतः कियच्चिरं भवति ? एकं द्रव्यं प्रतीत्य जघन्येन द्वौ समयौ उत्कर्षेण असंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । नैगमव्यवहारयोरवक्तव्यकद्रव्याणां पृच्छा । एकं द्रव्यं प्रतीत्य जघन्येनैकं समयम्, उत्कर्षेणासंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । भागोभावोऽल्पबहुत्वं चैन यथा क्षेत्रानुपूर्व्यां तथा भणितव्यानि यावत्सोऽसावनुगमः। सैपा नैगमव्यवहारानौ पनिधिको कालानुपूर्वी स. १३४।
टीका- ' गमववहारःणं ' इत्यादि -
नैगमव्यवहारसम्मतानामानुपूर्वीद्रव्याणामन्तरं कालतः क्रियच्चिरं भवति ? इति प्रश्नः । उत्तरयति - एकं द्रव्यं प्रतीत्यानुपूर्वीद्रव्याणामन्तरं कालतो जघन्येअब सूत्रकार अन्तरद्वार की प्ररूपणा करते हैं। "गमववहारणं" इत्यादि ।
शब्दार्थ - ( गमववहाराणं) नैगमव्यवहारनयसंमत (आणुपुब्बी ori) समस्त आनुपूर्वीद्रव्यों का (अंतरं) अंतर (कालओ) कालकी अपेक्षा से (कियच्चिरं) कितने समय का होता है ?
उत्तर- ( एगं दव्वं पडुच्च) एक द्रव्य की अपेक्षा लेकर ( जहन्नेणं) आनुपूर्वीद्रव्यों का अंतर- विरहकाल - जघन्य से (एगं समयं) एक समय का
હવે સૂત્રકાર અન્તરદ્વારની પ્રરૂપણા કરે છે—
66
"
'dinacagızió”» Scale
शव्दार्थौं (णेगमववहाराणं) नैगभव्यवहार नयसभित ( आणुपुब्बी दव्वाणं) समस्त भानुपूर्वी द्रव्येोनु (अंतरं) अ ंतर (विराज ) ( कालओ) अजनी अपेक्षाये (कियचिरं) डेटा समयनुं होय छे ?
उत्तर- ( एगं दव्वं पडुच्च) को ४ द्रव्यनी अपेक्षा विचार वामां आवे तो महणेणं) यानुपूर्वी द्रव्योनु धन्य अतर-धन्य विरहमण- (एगं