________________
अनुयोगचन्द्रिका टीका सूत्र १३४ अन्तरवारनिरूपणम् नानाद्रव्याणि तु प्रतीत्य सर्वकालम् , लोकस्य प्रतिप्रदेशे तेषां सद्भावात् । अबकम्यकद्रव्याणि तु एकं द्रव्यं प्रतीत्य अजघन्यानुत्कर्षेण द्वौ समयौ तिष्ठन्ति । मानाद्रव्याणि प्रतीत्य तु सर्वकालम् । लोकस्य पतिपदेशे तेषां सर्वादावस्थानात् ।। एकसमयस्थितिकस्यैवानानुपूर्वीत्वं, द्विसमयस्थितिकस्यैवावक्तव्यकत्वमभ्युपगम्य. तेऽतो नानयोयोषिये जघन्योत्कृष्टचिन्तासंभव इति भावः ॥१० १३३॥
अथान्तरद्वारमाह
मूळम्-णेगमयवहाराणं आणुपुबीदवाणमंतरं कालओ केवचिरं होई ? एगं दवं पडुच्च जहन्नेणं एगं समयं, उक्कोसेणं दो समया। नाणादवाई पडुच्च गत्थि अंतरं। णेगमववहाराणं अणाणुपुब्बीदव्वाणमंतरं कालओ केवच्चिरं होई ? एगं दव्वं पडुच्च जहन्नेणं दो समया, उक्कोसेणं असंखेज्जं कालं गाणा. दव्वाइं पडुच्च गस्थि अंतरं। णेगमववहाराणं अवत्तबगदम्वाणं
उत्तर-(एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया जाणा व्वाइं पडुच्च सम्वद्धा) एक द्रव्य की अपेक्षा करके अजघन्य और अनु. स्कृष्ट से अवक्तव्यक द्रव्य दो समय तक रहते हैं। और नाना द्रव्यों की अपेक्षासे सर्वकाल रहते हैं । क्योंकि लोक के प्रतिप्रदेश में इनका सर्वदा अवस्थान रहता है । एक समय की स्थिति वाला द्रव्य अनानुपू. वी है और दो समय की स्थितिवाला द्रव्य अवक्तव्यक है इसलिये इन दोनों के विषय में जघन्य और उत्कृष्ट को लेकर विचार नहीं किया गया है। सू० १३३॥
उत्तर-(एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया, णाणा व्वाई पडुच्च सव्वद्धा) 23 दयनी अपेक्षा विया२ ४२सामा मावे तो अन्य અને અનુષ્કૃષ્ટ કાળની અપેક્ષાએ અવક્તવ્યક દ્રવ્ય બે સમય સુધી રહે છે. અને જે અનેક દ્રવ્યોની અપેક્ષાએ વિચાર કરવામાં આવે તે અવક્તવ્યક દ્રવ્યની સ્થિતિ સાર્વકાલિક છે, કારણ કે લેકના દરેક પ્રદેશમાં તેમને સદા સદ્ભાવ રહે છે. એક સમયની સ્થિતિવાળું દ્રવ્ય અનાનુપૂર્વી રૂપ છે અને બે સમયની સ્થિતિવાળું દ્રવ્ય અવક્તવ્યક રૂપ છે. તે કારણે તે બને જઘન્ય અને ઉત્કૃષ્ટની અપેક્ષાએ વિચાર કરવામાં આવ્યો નથી. સૂ૧૦૩
म०७३