________________
मनुयोगचन्द्रिका टीका सूत्र १२७ नैगमध्यवहारसमतार्थपदनिरूपणम् ५४५ मानुपूर्व्यः । एकसमयस्थितिका अनानुपूर्व्यः । द्विसमयस्थितिका अवक्तन्यकानि । सैषा नैगमन्यवहारसम्मता-अर्थपदमरूपणता । एतस्याः खल नैगमव्यवहारयोर्य प्ररूपणतायाः किं प्रयोजनम् ? इति प्रश्नः। उत्तरयति-एतया खलु नैगमव्यवहारसम्मतयाऽर्थप्ररूपणतया नैगमव्यवहारयोः भङ्गसास्कीर्तनता क्रियते ॥सू. १२०।। स्थितिवाले जितने भी परमाणु आदि से लेकर अनंताणुक पर्यन्त तक के स्कंधात्मक द्रव्य विशेष हैं वे तथा संख्यात असंख्यातसमयकी स्थितिबाले परमाणुरूप द्रव्य से लेकर अनंताणुक पर्यन्त तक के जितने भी द्रव्य विशेष हैं वे सब पहुवचनान्त आनुपूर्वी शब्द के वाच्यार्थ हैं। (एगसमयट्ठियाओ अणाणुपुब्बीओ) तथा जितने भी एक परमाणुरूप द्रव्य से लेकर अनंताणुक पर्यन्त तक के द्रव्य विशेष एक समय की स्थितिवाले हैं वे सब बहुवचनान्त अनानुपूर्वी शब्द के वाच्यार्थ हैं। (दुसमयट्टियाओ अवत्तव्ययाई) तथा दो समय की स्थितिवाले जितने
भी ये पूर्वोक्त द्रव्य हैं वे सब बहुवचनान्त अवक्तव्यक शब्द के वाच्यार्थ हैं, (से तं गमववहाराणं अस्थपयपरूवणया) इस प्रकार नैगमव्यवहारनयसंमत अर्थपदप्ररूपणता है। (एयाएणंणेगमववहाराणं अस्थपयपरूव. णाए कि पओयणं) प्रश्न-इस नैगमव्यवहारनयसंमत अर्थपदप्ररूपणता का क्या प्रयोजन है?
(ति समयहियाओ भाणुपुत्वीओ) त्रय सभयनी स्थितिani Rai પરમાણુ આદિથી લઈને અનંતાણુક પર્યન્તના સ્કર્ધાત્મક દ્રવ્યવિશે છે, તેમને તથા સંખ્યાત, અસંખ્યાત સમયની સ્થિસ્તિવાળા પરમાણુરૂપ દ્રવ્યથી લઈને અનંતાયુક પર્યન્તના જેટલાં દ્રવ્યવિશે છે તેઓ બહુવચનાત આવી શબ્દના વાગ્યાથ રૂપ છે.
(पग समयट्रिइयाओ अणाणुपुव्वीभो) तथा ४ ५२भार३५ द्र०यक्षा લઈને અનંતાક પર્યંતના જેટલાં દ્રવ્યવિશે એક સમયની સ્થિતિવાળા છે, તેઓ બધાં બહુવચનાઃ અનાનુપૂવ શબ્દના વાગ્યાથ રૂપ છે.
(दुसमयदिइया ओ अपत्तब्धगाई) तथा २ समय स्थितिmi Rai પૂર્વોકત દ્રવ્ય છે, તેઓ બધાં બહુવચનાન્ત અવકતવ્યક શબ્દના વાયાર્થ ३५ छे. (से तं गमववहाराणं अत्यपयरूवणया) नरामयः२ नयस भत અર્થપદપ્રરૂપણુતાનું આ પ્રકારનું સ્વરૂપ છે.
-(एयाएणं णेगमववहाराणं अत्यपयपावणाए किं पओयणं १) 0 श. વ્યવહાર નયસંમત અર્થપદપ્રરૂપણુતાનું પ્રયોજન શું છે?
म०६९