________________
५२४
अनुयोगद्वारसूत्रे रयणप्पभा। से तं पच्छाणुपुची। से किं तं अणाणुपुवी ? अणाणुपुत्वी एयाए चेव एगाइयाए इगुत्तरियाए सत्तगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो। सेतं अणाणुपुची ॥सू०१२१॥
छाया-अधोलोक क्षेत्रानुपूर्वी त्रिविधा पज्ञप्ता, तद्यथा-पूर्वानुपूर्वी, पथा. नुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वी-रत्नप्रभा शर्करामभा वालुकाप्रमा पङ्कप्रभा धूमप्रभा तमःप्रभा तमस्तमःमभा। अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्वी-तमस्तमा यावद् रत्नपमा सैंषा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी एतस्यामेव एकादिकायामेकोतरिकायां सप्तगच्छगतायां श्रेण्याम् अन्योऽन्याभ्यासो द्विरूपोनः ॥मू० १२१॥
अब सूत्रकार शिष्यजनों की बुद्धि की विशदता के निमित्त अधोलोक क्षेत्रानुपूर्वी आदि को दिख लाते हैं --'अहोलोए खेत्ताणुपुवी' इत्यादि ।
शब्दार्थ-(अहोलोअ खेत्ताणुपुच्ची तिविहा पण्णत्ता) अधोलोक क्षेत्रानुपूर्वी तीन प्रकार की कही गई है-(तं जहा) जैसे (पुव्वाणुपुन्वी, पच्छाणुपुव्यो, अणाणुपुव्वी) पूर्वानुपूर्वी पश्चानुपूर्वी और अनानुपूर्वी ( से किं तं पुवाणुपुब्बी) हे भदन्न ! पूर्वानुपूर्वी क्या है ?
उत्तर-(पुव्वाणुपुव्वी) अधोलोक पूर्वानुपूर्वी इस प्रकार है-(रयण. प्पमा, सक्करप्पभा, बालु अप्पभा, पंकपाभा, धूमपमा, तमप्पभा, तम तमप्पभा) रत्नप्रमा, शकेराप्रमा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमःप्रभा, और तमस्तमःप्रभा, इनमे जो पहिली नरक पृथवी
શિષ્યોને આ વાત બરાબર સમજાય તે ઉદ્દેશથી સૂત્રકાર હવે અલેક क्षेत्रानुभूती मानु नि३५५ ४२ छ-" अहोलोअ खेत्ताणुपुवी" त्या
शहाथ-'अहोलोअ खेत्ताणुपुव्वी तिविहो पण्गत्ता) अधेस क्षेत्रानुभूती
१२नी ४ी छे. (तंजहा) ते त्रय रे। नीचे प्रमाणे छे-(पुवाणुपुव्वी, पछाणुपुव्वी, अणाणुपुत्री) पूर्वानुषी, पश्चानु५वी, अने अनानुपूवी.
प्रश्न-(से किं तं पुवाणुपुव्वी) उमापन ! म पूर्वानुपूपी वी छ।
उत्तर-(पुव्वाणुपुव्वी) भासा पूर्वानुपूवी मा १२नी छे-(रयणप्पभा सकरप्पभा, वालुअप्पमा, पंकप्पभा, धूमप्पभा, तमप्पभा, तमतमपभा) २त्नमा, सराला, पाप्रमा, ५मा, धुमप्रमा, तमाममा तमस्तम:प्रमा, AL કમે સાતે પૃથ્વીને ઉપન્યાસ કરે તેનું નામ અધે લેક પૂર્વાનુમૂવી છે. પહેલી નરકપૃથ્વીનું નામ રત્નપ્રભા પડવાનું કારણ એ છે કે ત્યાં નારકનાં