________________
५०४
अनुयोगहारो विशेषाधिकानि । अवक्तव्यकद्रव्याणि प्रदेशार्यतया विशेषाधिकानि । आनुपूर्वी द्रव्याणि द्रव्यार्थतयाऽसंख्येयगुणानि तान्येव प्रदेशार्थतया असंख्येयगुणानि । स एषोऽनुगमः । सैषा नैगमव्यवहारयोः अनौपनिधिको क्षेत्रानुपूर्वी ॥सू० ११०॥
टीका-'एएसि णं' इत्यादि।
हे भदन्त ! एतेषां खलु नैगमव्यवहारसम्मतानाम् आनपूर्वीद्रव्याणाम् अना. नुपूर्वीद्रव्याणाम् अवक्तव्यकद्रव्याणां मध्ये कानि द्रव्याणि कतरेभ्यो द्रव्येभ्यो द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थपदेशार्थतया च अल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा भवन्ति ? इति प्रश्नः । उत्तरयति-'गोयमा' इत्यादिना। अस्य व्याख्या नवतितमसंख्यकमत्रवद् वोध्या।
अब सुत्रकार अल्प बहुत्व द्वार की प्ररूपणा करते हैं"एएसि णं भंते" इत्यादि।
शब्दार्थ- (भते) हे भदन्त ! (णेगमववहाराणं एएसिं आणुपुन्वी दव्याण) नैगमव्यवहारनय-संमत इन आनुपूर्वी द्रव्यों के (अणाणुपुव्वी दव्वाणं ) अनानुपूर्वी द्रव्यों के (य) और (अवत्तव्वगदव्याण) अवक्तव्यकद्रव्य के पीच (कयरे कयरेहितो) कौन कौन से द्रव्यों से (दव्वट्ठयाए, पएसट्टयाए, दवट्ठपएसट्टयाए ) द्रव्यार्थता, प्रदेशार्थता और द्रव्यार्थता प्रदेशार्थता की अपेक्षा (अप्पावा पहुगावा तुल्लावा विसेसाहियावा) अल्प है-कौन र किनर द्रव्यों से बहुत हैं कौन२ किन२-के समान हैं और कौन २ किन २ द्रव्यों से विसेष अधिक हैं ? (गोयमा) हे गौतम ! (णेगमवक्षहाराणं) नैगमव्यवहारनय संमत (अवत्तव्यगदवाई) अवक्तव्यक
હવે સૂત્રકાર અલ્પબડત દ્વારની પ્રરૂપણ કરે છે– " एएसिं णं भंते !" त्या
सहाय-(भंते !) भगवन् ! (णेगमववहाराणं एपसिं पाणुपुन्वीदव्याण भणाणुपुत्वीदव्वाण, अवत्तव्वगव्वाणं) नामव्यवहार नयस मत मा भानु. वाल्यो, मनानुपूवी न्यो भने मतव्य यामांना (कयरे क्यरेरितो) हैया ४ या द्रव्ये (दव्वटुयाए, पएसटुयाए, दन्वटुपएसट्टयाए) व्याय, प्रो.
यता भने याता प्रदेशातानी अपेक्षा (अप्पा वा बहुगा वा, तुल्या पा, विसेमाहिया वा ?) यया ये ४२di १५ प्रभा १ ४ याय॥
ક યા ક યા દ્રવ્ય કરતાં અધિક છે, કયા કયા એ કયા કયા ના જેટલાં જ છે અને કયા કયા બે કયા કયા દ્રવ્ય કરતાં વિશેષાધિક છે?
उत्तर-(गोयमा !) गौतम ! (णेगमववहाराणं) नरामयपहार नयमत (अवत्तव्यगव्वाई) मत व्या (पन्वयाए) यातनी अपेक्षाने