________________
५०३
अनुयोगचन्द्रिका टीका सूत्र ११८ अल्पबहुत्वद्वारनिरूपणम्
इत्थं भावद्वारमभिधाय अल्पबहुत्वद्वारं परूपयतिमूलम् - एएसिणं भंते! णेगमववहाराणं आणुपुबीदवाणं अणाणुपुवीदवाणं अवतव्वगदव्वाणं यदव्वट्टयाए पसट्टयाए दव्वटुपएसटुयाए कयरे कयरेहिंतो अप्पा वा बहुगा वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाई णेगमववहाराणं अवत्तव्वग दवाई दव्वट्टयाए, अणाणुपुवीदवाई दव्वट्टयाए विसेसाहियाई, आणुपु०वी०वाई दव्वट्टयाए असंखेज्जगुणाई | पसट्टयाए सव्वत्थोवाई णेगमववहाराणं आणुपुथ्वीव्वाई अपए सट्टयाए । अवत्तव्वगदव्वाई पएसट्टयाए विसेसाहियाई । आणुपुव्वी दव्वाई पट्टयाए असंखेज्जगुणाई । दव्वट्टपपसट्टयाए सव्वत्थोवाई णेगमववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए । अणाणुपुत्रीदव्वाई दव्वट्टयाए अपएसट्टयाए विसेसाहियाई । अवत्तवगदवाई पट्टयाए विसेसाहियाई | आणुपुवीद व्वाइं दव्वट्टयाए असंखेजगुणाई ताई चैव परसट्टयाए असंखेज्जगुणाई | से तं अणुगमे । से तं गमववहाराणं अणोवणिहिया खेत्ताणु पुथ्वी ॥ सू० ११८ ॥
छाया - एतेषां खलु भदन्त नैगमव्यवहारयोः आनुपूर्वीद्रव्याणाम् अनानुपूर्वीद्रव्याणाम् अवक्तव्यकद्रव्याणां च द्रव्यार्थतया प्रदेशार्थतया कानि केभ्यः अल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा ? | गौतम ! सर्वस्वोकानि नैगमव्यवहारयोः अवक्तव्यकद्रव्याणि द्रव्यार्थतया । अनानुपूर्वीद्रव्याणि द्रव्यार्थतया विशेषाधिकानि । आनुपूर्वी द्रव्याणि द्रव्यार्थतया असंख्येयगुणानि । प्रदेशार्थतया - सर्वस्वोकानि नैगमव्यवहारयोः अनानुपूर्वीद्रव्याणि अम देशार्थतया । अवक्तव्यकद्रव्याणि प्रदेशार्थतया विशेषाधिकानि । आनुपूर्वीद्रव्याणि प्रदेशार्थतया असंख्येयगुणानि । द्रव्यार्थ प्रदेशार्थतया सर्वस्वोकानि नैगमव्यवहारयोः अवक्तव्यक द्रव्याणि द्रव्यार्थतया । अनानुपूर्वी - द्रव्याणि द्रव्यार्थतया श्रमदेशार्थतया