________________
५०२
अनुयोगदारसूत्रे टीका-'णेगमश्वहाराणं' इत्यादि
नैगमव्यवहारसम्मतानि आनुपूर्वीद्रव्याणि कतरस्मिन् भावे भवन्ति ? इति शिष्य प्रश्नः। उत्तरयति-भानुपूर्वीद्रव्याणि नियमात् सादिपारिणामि के भावे भवन्ति। एवं द्वे अपि अनानुपूर्व्यवक्तव्यकद्रव्याण्यपि सादिपारिणामिके भावे भवन्तीति । अयं भावः-यादिप्रदेशावगाह परिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य चेति त्रयाणामपि द्रव्याणां सादिपारिणाभिकत्वात् सादिपारिणामिकभाववर्तित्वं वोध्यमिति ॥सू० ११७॥
अब सूत्रकार भावद्वार का कथन करते हैं"णेगमववहाणं" इत्यादि।
शब्दार्थ-(णेगमववहाराणं आणुपुत्री दवाई) नैगम व्यवहारनयसंमत समस्त भानुपूर्ण द्रव्य- (कयरंमि भावे होज्जा) कौन से भाव में वर्तते हैं।
उत्तर- (णियमा) नैगमव्यहारनयसंमत समस्त आनुपूर्वी द्रव्य नियम से (माइपारिणामिए भावे होजा) सादि पारिणामिक भाव मेंवर्तते हैं। (एवं दोणिवि) इसी प्रकार से अनानुपूर्वी और अव. क्तव्यक द्रव्यों के विषय में भी-जानना चाहिये । तात्पर्य इसका यह है कि व्यादि प्रदेशों में आनुपूर्वी द्रव्यों का अवगाह, परिणाम एक प्रदेश अमानुपूर्वी द्रव्यों का अवगाह परिणाम और अवक्तव्यक द्रव्यों का द्विप्रदेशों में अवगाह परिणाम सादि है । इसलिये-ये सब द्रव्य सादि पारिणामिक भाववर्ती- हैं। ॥ सू०११७ ॥
હવે ભારદ્વારનું કથન કરવામાં આવે છે – “णेगमववहाराण" त्या:
शा-(णेगमववहाराणं आणुपुव्वी दव्वाई) नैगम या२नयसभात समस्त मानुषी द्रव्य (कयरंमि भावे होज्जा ) ४या लाभ पतमान डाय छे ? उत्तर-(णियमा साइपारिणामिए भावे होज्जा) नैगमव्यवहार नयस મત સમસ્ત આનુપૂર્વી દ્રવ્ય નિયમથી જ સાદિપરિણામિક ભાવવત હોય छ (एवं दोणि वि) मे ॥ ४थन मनानुषी द्रव्ये। भने अत०५४ દ્રવ્યના વિષયમાં પણ સમજવું આ કથનને ભાવાર્થ નીચે પ્રમાણે છેત્રણ આદિ પ્રદેશમાં આનુપૂવી દ્રવ્યોનું અવગાહપરિણામ, એક પ્રદેશમાં અનાનુપૂવી દ્રવ્યોનું અવગાહપરિણામ અને બે પ્રદેશમાં અવકતવ્યક દ્રવ્યનું અવગાહપરિણામ સાદિ (આદિ સહિત) હોય છે. તેથી જ આ ત્રણે કોને સાહિપરિણામિક ભાવવતી કહ્યાં છે. સૂ૦૧૧૭