________________
३७६
अनुयोगद्वारसूत्रे
भत उत्कृष्टतोऽनन्तं कालमन्तरं भवति । नानाद्रव्याण्याश्रित्य पूर्वोक्तवदेषान्तरं न भवतीति ॥ ०८७ ।
अथ सप्तमं भागद्वारमाह
मूलम् - णेगमत्रवहाराणं आणुपुवदव्वाई सेसव्वाणं कइभागे होजा? किं संखिज्जइभागे होज्जा ? असंखिज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखिज्जइभागे होज्जा, नो असंखिज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा । गमववहाराणं अणाणुपुत्री दव्वाई सेसदव्वाणं कइभागे होज्जा ? किं संखिज्जइभागे होज्जा ? असंखिज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । एवं अवतउवगदव्वाणि वि भाणियव्वाणि ॥ सू० ८८ ॥
छाया - नैगमव्यवहारयोरानुपूर्वीद्रव्याणि शेषद्रव्याणां कियद्भागे भवन्ति ? कोई साभी समय नहीं है कि जिसमें कोई न कोई अवक्तव्यक द्रव्य की सप्ता न बनी रहती हो । ॥ सू० ८७ ॥
अब सप्तम भाग नामक द्वार का सूत्रकार कथन करते हैं" जैगम ववहाराणं" इत्यादि । शब्दार्थ - ( नेगमववहाराणं) नैगमव्यवहानय संमत समस्त आनु
“ વિવિધ અવકતવ્યક દ્રવ્યેાની અપેક્ષાએ કાળનુ' અંતર નથી, " मा થનના ભાવાથ એવા છે કે લેકમાં એવા કઈ પણ સમય હાતા નથી કે જ્યારે લેકમાં કોઈને કોઈ અવતબ્યક દ્રવ્ય વિદ્યમાન ન હાય એટલે કે अपने अर्थ भवतव्य द्रव्य तो सोभां सर्वा विद्यमान होय छे . ॥सू०८७ ॥ હવે સૂત્રકાર અનુગમના ભાગદ્વાર નામના સાતમાં ભેનું નિરૂપણ કરે છે. 'णेगमबवहाराणं " त्याहि
66
शब्दार्थौं–(णेगमबबद्दारराणं) नैगम भने व्यवहार नयसभित समस्त