________________
३०८
अनुयोगद्वारसूत्रे आणुपुवी, असंखिज्जपएसिए आणुपुत्री, अनंत एसिए आणुपुथ्वी, परमाणुपोग्गले अणाणुपुवी, दुपए सिए अवत्तवए, तिप एसिया आणुपुवीओ जाव अनंतपएसियाओ आणुपुवीओ, परमाणुपोग्गला अणाणुपुवीओ, दुपएसियाई अत्रत्तव्वयाई । से तं गमववहाराणं अटूपयपरूवणया ॥ सू० ७९ ॥
छाया - अथ का सा नैगमव्यवहारयोः अष्टपदप्ररूपणता ? नैगमव्यवहारयोः अष्टपदप्ररूपणता - त्रिदेशिक आनुपूर्वी, चतुष्मदेशिक आनुपूर्वी, यावद् दशमदेशिक आनुपूर्वी, संख्येयमदेशिक आनुपूर्वी, असंख्येयप्रदेशिक आनुपूर्वी, अनन्तप्रदेशिक आनुपूर्वी, परमाणुपुद्गल अनानुपूर्वी, द्विपदेशिकः अवक्तव्यकः । त्रिप्रदे शिका आनुपूर्व्यो यावद् अनन्तगदेशिका आनुपूर्व्यः । परमाणुपुद्गलाः अनानुपूर्व्यः । द्विपदेशिकादीनि अवक्तव्यकानि । सैषा नैगमव्यवहारयो अर्थ पदमरूपणा ||०७५ ॥
टीका - शिष्य : पृच्छति- -अथ का सा नैगमव्यवहारसम्ता अर्थपदप्ररूपणतारूपाऽऽनुपूर्वी ? इति । उत्तरमाह - नैगमव्यवहारसम्मताऽर्थ पद प्ररूपणतारूपाssनुपूर्वा एवं विज्ञेया तथा हि- त्रिपदेशिकः- त्रयः प्रदेशाः = परमाणुलक्षणा विभागा यस्मिन् स त्रिप्रदेशिकः = प्रदेशत्रयात्मकः स्कन्धः आनुपूर्वी बोध्या । एवं चतुष्पदे
अथ सूत्रकार प्रथम भेदका वर्णन करते हैं'से किं तं नेगमववहाराणं इत्यादि' ।
शब्दार्थ:- (से किं तं नेगमववहाराणं अट्ठपयपरूवणया) हे भदन्त ! पूर्वकथित नैगन व्यवहारनयसंगत अर्थपद प्ररूपणतारूप आनुपूर्वी का क्या स्वरूप है ?
उत्तरः- ( नेग नववहाराणं अडुवधपरूवणया) नैगम व्यवहारनय संमत अर्थपद प्ररूपणतारूप आनुपूर्वी का स्वरूप इस प्रकार से है (तिएसिंए आणुपुवी, चउप्पएसिए आणुपुन्वी, जाव दसपएसिए आणु
હવે સૂત્રકાર પ્રથમ ભેદનું વણુન કરે છે
" से किं त' नेगमववहाराण " त्याहि
शब्दार्थ - (से कि त नेगमववहाराणं अट्ठपयपरूपवणया ?) डे लगवन् ! પૂર્વ કથિત નૈગમવ્યવહાર નય×'મત અ`પદ પ્રરૂપશુતા રૂપ આનુપૂર્વી'ન સ્વરૂપ કેવું છે?
उत्तर- (तपसि आणुपुत्री, चउप्परसिए आणुपुथ्वी, जात्र दसपएसिए