________________
अनुशे गन्द्रिका टीका सूत्र ७१ शास्त्रभावोपक्रमनिरूपणम्
__ छाया--अथवा-उपक्रमः पविधः प्रज्ञप्तः, तद्यथा-अनुपूर्वी १. नामर, प्रमाणं३, वक्तव्यता४, अर्थाधिकार:५ समवतारः ६ ॥० ७१॥
टीका-अहवा इत्यादि
पूर्व गुरुभावपक्रमः प्रदर्शितः संप्रति शास्त्रभावोक्रमः प्ररूप्यते-'अथवे -ति, अथवा-अनन्तरं-गुरुभावोपक्रमवर्णनानन्तरम् उपक्रमः-शास्त्रभावोपक्रमा पविधः प्रज्ञप्तः। 'तं जहा' इत्यादि. तद्यथा-यथा तस्य भावोपक्रमस्य पड्विधत्वं तदुच्यते 'आणुपुव्वी' इत्यादिना । तत्र प्रथम उपक्रम आनुपूर्वी१, द्वितीयो नाम २, तृतीयः प्रमाणम्३, चतुर्थो वक्तव्यता४, पञ्चमः-अर्थाधिकार:६, षष्ठः समयतोरः ६ इति । ।मु० ७१॥
___अब सूत्रकार "गुरुमाईणं" इस पद में आदि पद से मूचित शास्त्रभावोपक्रम का निरूपण करने के लिये “अहवा" इत्यादि सूत्र कहते हैं: -
"अहवा उवक्कमे छबिहे" इत्यादि । ।मत्र ७१॥
शब्दार्थ--(अहवा) अथवा (उवक्कमे) उपक्रम (छविहे) छह प्रकार का (पण्णत्ते) कहा गया है । (तंजहा) वे प्रकार ये हैं-(आणुपुत्वी १, नामं २, पणाम ३, वत्तब्वया ४, अत्याहिगारे ५, समोयारे ६,) आनुपूर्वी १, नाम २, प्रमाण ३, वक्तव्यता ४, अर्थाधिकार ५, और समवतार ६, पहिले गुरुभावोपक्रम का कथन सूत्रकारने करदिया है। अब वे आदिपद से सूचित शास्त्र भावोपक्रम का निरूपण करते हैं-यहां उपक्रम पद से शास्त्रभावोपक्रम लिया गया है। अतःशास्त्रोक्त भावोपक्रम पूर्वोक्तरूप से ६ प्रकार का है ऐसा सूत्र का संक्षिप्तार्थ है। ॥मत्र ७१॥
हवे सुत्रे२ "गुरुमाईणं" मा ५६मां माहि ५४थी सुथित शास्त्रमावापभनु नि३५९ ४२वाने भाटे "अहवा" त्यादि सूत्रानु ४थन ४२ -
"अहवा उवक्कमे छबिहे"-त्या___ हाथ-(अहवा) 424l (उवक्कमे छविहे पण्णत्ते) 6५४ ७ ५४।२।। sat छ. (तंजहा) ते ७ ॥२। नीचे प्रमाणे छ-(आनुपुव्वी, नामं, पणाम, वनब्वया, अत्याहिगारे, समोयारे) (१) भानुभूती', (२) नाम, (3) प्रमाण, (४) વકતવ્યતા (૫) અર્વાધિકાર અને ૬ સમવતાર.
પહેલાં ગુરૂમાપક્રમનું પ્રતિપાદન સૂત્રકારે કરી લીધું. હવે તેઓ આદિપદથી सयित शास्त्रमा५४भनु नि३५५५ ४२ छ- मा पात "अहवा" या पाया સુચિત થાય છે. અહીં ઉપક્રમ પદથી શાસ્ત્રભાવે પક્રમ ગૃહીત થયેલ છે. તેથી શાસ્ત્રો ક્તભાવપક્રમ પૂર્વોક્તરૂપ છ પ્રકારને હેય છે, એ આ સૂત્રના સંક્ષિપ્તાર્થ છે. સ.૭૧