________________
२८४
अनुयोगहारले पुनः "आगारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा ।
तहवि य से नवि कूडे, विरहम्मि य कारणं पुच्छे" ॥३॥ छाया--आकारेङ्गितकुशलं (शिष्यं) यदि श्वेत वायसं वदेयुः पूज्याः
तथाऽपि च तेषां (वचन) नापि कूटयेत्, विरहे च कारणं पृच्छे॥३॥ तेषां पूज्यानां वचनं नापि कूटयेत् असत्यं न कुर्यात्, तथेति कुर्यादित्यर्थः विरहे-विजने एकान्ते इत्यर्थः, कारणं-श्वेतवायसकथनप्रयोजनं पृच्छेत् शेष सुगमम्।। __स एष नोआगमतो भावोपक्रमः । स एष भावोपक्रमः। स एष उपक्रमः ॥५० ७०॥
'गुरुनाइणं' इत्यत्रादिशब्देन सूचितं शास्त्रभावोपक्रमं निरूपयितुमाह
मूलम्-अहवा-उक्कमे छविहे पण्णत्ते, तंजहा-आणुपुठवी१, नाम२, पणामं३ वत्तव्वया४ अत्थाहिगारे५ समोयारे६ ॥सू०७१॥ कहा है 'आगारिंगियकुसलं, इत्यादि आकार और इंगित (अभिप्राय) के जानने में कुशल शिष्य यदि पूज्य गुरुमहाराज काले कौवे को यदि सफेद कौवा भी कह दें, तो भी गुरुजन के वचन को उसे विना किसी तर्क के स्वीकार कर लेना चाहिये। बाद में एकान्त में काले कौवे को सफेद कहने के प्रयोजनका कारण पूछना चाहिये । (से तं नोआगमओ भावोवक्कमे-से तं भावोरक्मे से तं उवक्कमे) वह यह नोआगमको आश्रित करके भावोपक्रम है। इससरह आगम और नोआगमको आश्रित करके भावोपक्रम का यहां तक स्वसप वर्णन किया । इस स्वरूप से उपक्रम का स्वरूप ज्ञात हो जाता है।सूत्र७०।
(3) ४ ५ छ । आगारिंगियकुसलं" त्याह-७२ भने जितने જાણવામાં નિપુણ એવો શિષ્ય ગુરૂનાં વચનને તક અથવા દલીલ કર્યા વિના સ્વી કારી લે છે. ધારો કે ગુરૂ કહે કે “કાગડાને વર્ણ ધોળે હોય છે, તે તેમના તે કથનને પણ તે શિષ્ય દલીલ કર્યા વિના સ્વીકારી લે છે. ત્યારબાદ એકાન્તમાં તેણે ગુરુને પૂછવું જોઈએ કે “આપ કાગડાને વર્ણ ધૂળે કહે છે તેનું કારણ કૃપા કરીને સમજાવે.”
__(से तं नोआगमओ भावोवकमे) मा नासामने आश्रित शने un५६भनु २१३५ समा. (से त भावोवक्कमे) मा ५४ भने । આગમ ભપક્રમરૂપ માપક્રમના બન્ને ભેદનું નિરૂપણ અહીં સમાપ્ત થાય છે. (सेत उवक्कमे) मा शत भनी समस्त सहानु पर्थन मी समास થયું છે. સૂ૦ ૭૦