________________
अनुयोगबार 'आख्यायकानां लकानां मह्वानां तूणिकानां तुम्बवीणि कानां कावडिकानां मामधानाम् । स एष पिद उपक्रमः ॥१० ६३॥
टीका-शिष्यः पृछति-'से कि त' इत्यादि। अप कोऽसौ द्विपदउपक्रमः ? उत्तरमाह--यद् नटाना-नाटयकर्तृणां, नर्त काणां नृत्य विधायिनां, जल्लाना-जल्ला:-वस्त्रमादाय क्रीडाकारकाः, विरदपाठका वा, तेषाम्, मल्लामल्लाः प्रसिद्धास्तेषां, मौष्टिकानां मुष्टिभिर्याद्धारो मल्लविशेषा मौष्टिकारतेषाम्, विडम्बकाना म्= नानादेपधारिणां विदा कानाम्. कथ कानाम्-कथया: थावारका
तेषाम, प्लवकान-कते ये ते 'लदकार हरि तारो नद्यादितारका बा तेषाम्, लासकानाम्-रास्कान गारति ये ते लासकाः, अ.यशाद प्रयोक्तारे भण्डाना, तेषाम्, आख्यायकानाम्-आख्यायका शुभाशुभाख्यायिनस्तेषाम लहानाम-महतो वरयानभाग ये घिरे हन्ति ते लढारतेषाम्, मलानाम् ये चित्रपटादिहस्ता भिक्षा चरन्ति ते मङ्खारतेषाम् , तूणियानाम्- तूणवाववादिनाम्, मल्लाणं मुट्ठियाणं बेलंबगाणं व हगःणं पवगाणं लासगाणं आइदखगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कावडियाणं मागहाणं) नाटय करनेवाले नटों का नृत्यकरनेवालों का, वस्त्र को पकडकर क्रीडा करनेवाले जल्लों का, अशा विरुदावली पढनेबालों का पहलवानों का, मुष्टियों से युद्धकरनेवाले मल्लविशेषों
का, अनेक मेषों का धारण करनेवाले विद्पयो का, कथाओं को कहनेवालों • का, गर्त आदि को लांघने की अथवा नदी से पार उतारने की क्रिया में
अभ्यस्त बने हुए प्लवकों का रासलीग करनेशलों का अथवा जयशब्द का प्रयोग करनेवाले भांडों का शुभ और अशुभ को कहनेवाले अख्यायकों का. बडे भारी वांस के अग्रभाग पर आरोहण करनेवाले लंखां का, चित्रपट आदि को हाथ में लेकर भीख मांगनेवाले मंखों का, तूणवाद्य को बजानेवाले तूणिको
उत्तर-(दुपए उवकमे नडाणं नचगाणं जल्लाणं मल्लाणं, मुट्ठियाणं बेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं, लंखाणं मखाणं, तूणइल्लाणं तु क्वीणियाणं कावडियाण मागहाणं) नाट। ४२ना२ नटाना, नृत्य ४२ना। नताना, पत्रने પકડીને કીડા કરનારા જલેને અથવા બિરુદાવલી બેલનારાઓને પહેલવાનેને, મુષ્ટિકને (મુઠ્ઠીઓ વડે લડનારા મલ્લવિશેન), અનેક વે ધારણ કરનાર વિષકને, કથાકારોને, ગત્ત આદિને પાર કરવાની અથવા નદીને પાર કરાવવાની ક્રિયામાં અભ્યસ્ત રહેતા એવા પ્લવકેને, રાસલીલા કરનારાને અથવા જય શબ્દનું હરણ કરનારા ભાંડેને, શુભ અને અશુભને કહેનારા અખ્યાયકોને, ઘણું મોટા વાંસ પર આરોહણ કરનારા લખને (બજાણીયાઓને), ચિત્રપટ આદિને હાથમાં લઈને તેની મદદથી ભીખ માગતા મખેને, તંતુવાદ્યોને બજાવનારા તણિકને,