________________
२३४
___ असुयोगकारले अनेकविधो द्रव्यस्कन्ध इति । ज्ञायकशरीरभन्यशरीरव्यतिरिक्तो द्रव्यसन्धो निरूपित इति सूचयितुमाह-से तं' इत्यादि । स एष ज्ञायकशरीरभव्यशरीरव्यतिरित्तो द्रव्यस्कन्ध होत । नो आगमतो द्रव्यस्कन्धो निरूपित इति दूधयितुमाह-'से तं' इत्यादि । स एष नोआगमतो द्रव्यस्कन्ध इति । द्रव्यस्कन्धोऽपि निरूपित इति सूचयितुमाह-'से तं' इत्यादि । स एष द्रब्यस्कन्ध इति।५४।
अथ भावसन्धं निस्पयितुमाह
मूलम्-से कि तं भावखंधे ? भावखंधे दुविहे पण्णत्ते, तं जहा आगमओ य नोआगमओ य ॥ सू० ५५ ॥ ____ हाया-अथ कोऽसौ भावरकन्धः १ भावस्कन्धे विविधः प्रज्ञप्तः, तद्यथा आगमतच नोआगमतश्च ॥ ५५॥ कि (से तं अणेगदवियखधे) इस प्रकार यह अनेकविध द्रव्य कंध है । (से तं जाणयसरीरभवियसरीरवइरित्ते दरखधे-से तं नो आगमओ दव्वखंधे, से तं दवखंधे) इस प्रकार से ज्ञायकशरीरभव्यशरीव्यतिरिक्त द्रव्यस्कंधका निरूपर समाप्त हुआ-और इसकी समाप्ति से नोआगम की अपेक्षा लेकर द्रव्याकंध का कथन भी पूर्ण हुआ इसकी पूर्णता से द्रव्यस्कंध निक्षेप का स्वरूप विषयक वर्णन भी पूर्ण हो चुका । ।सूत्र ५४॥
अब सूत्रकार भाव कध का निरूपण करते हैं
"से किं तं भावखधे" । इत्यादि ॥मूत्र ५५॥ शब्दार्थ--(से कि त भावख धे) हे भदन्त । भावस्कंध का क्या स्वरूप है ? ७५२ ३२१॥ निमित्ते सूत्रा२ ४१ छ -(से तं अणेगदवियख धे) मा ४. २नु भने ४२०५२४-५ २१३५ छे. (से तं जाणयसरीर, भवियसरीरवइरित्ते दव्वखंधेसे त नोआगमओ दव्वखंधे, से तं दव्वखंधे) मा रे शाय४०१२ भने ભવ્યશરીર વ્યતિરિત દ્રવ્યસ્કન્ધનું નિરૂપણ અહીં સમાપ્ત થાય છે. તેના નિરૂપણની સમાપ્તિ થવાથી ને આગમદ્રવ્યસ્કન્ધના બધા ભેદના નિરૂપણની પણ અહીં સમાપ્તિ થઈ જાય છે, આ રીતે આગમદ્રવ્યસ્કન્ધનું નિરૂપણ સમાપ્ત થઈ જવાથી દ્રવ્યસ્કલ્પનિક્ષેપના સ્વરૂપ વિષયક કથન પણ અહીં પૂરું થઈ જાય છે. પ૦ ૫૪
હવે સૂત્રકાર ભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે– से किं तं भावलंधे ?" त्या
सम्वार्थ-( किं तं भावस्त्र धे) शिष्य गुरुने वो प्रश्न पछे छ । છે ગરુમહારાજ! ભાવકલ્પનું સ્વરૂપ કેવું છે?