________________
अनुयोगचन्द्रिकाटीका ५६ आगमतो भावस्कन्धनिरूपणम्
टीका-'से कि तं' इत्यादि-व्याख्या निगदसिद्धा ॥५५॥ अथ-आगमतो भावस्कन्धमाह--
मूलम्--से कि तं आगमओ भावखंधे? आगमओ भावखंधे जाणए उवउत्ते । से त आगमओ भावखंधे ॥सू०५६॥
छाया--अथ कोऽसौ आगमतो भावस्कन्धः १ आगमतो भावस्कन्धो ज्ञायक उपयुक्तः। स एष आगमतो भावस्कन्धः ॥५६॥
टीका--'से किं तं' इत्यादि । व्याख्या निगदसिद्धा ॥५६॥
उत्तर--(भावख धे दुविहे पण्णत्ते) भावस्कंध दो प्रकार का है (तं जहा) वे प्रकार ये हैं-(आगमओ य नोआगमओ य) एक आगम भावस्कंध और दूसरा नोआगम भावस्कंध । इसकी व्याख्या आगम भावावश्यक की व्याख्या जैसी ही जाननी चाहिये । ॥सू० ५५॥
अब सूत्रकार आगमभावस्कंध का कथन करते हैं"से किं त आगमओ" इत्यादि । ॥ सूत्र ५६ ॥
शब्दार्थ-(से कि त आगमओ भावबंधे १) हे भदंत ! आगम को आश्रित करके जायमान आगमभाव कंध का कया स्वरूप है ? (आगमओ भावखंधे जाणए उवउत्ते) उत्तर-आगम मो आश्रित करके स्कंध पदार्थ का उपयुक्त ज्ञाता आगम भावस्कंध है । (से तं वाममो भावख धे) यह आगम को
उत्तर-(भावखधे दुविहे पण्णत्ते) १२४.५ मे ॥२ ४ा छ. (तं जहां) ते । नीये प्रभारी छ-(आगमओ य नोभागमओ य) (१) मामा१४.५ અને (૨) આગમભાવસ્કન્ધ ભાવસ્કન્ધની વ્યાખ્યા ભાવ આવશ્યકની વ્યાખ્યા જેવી જ સમજવી | સૂ૦ પપ છે
હવે સૂત્રકાર આગમભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે– “से किं तं आगमओ भावखधे?" त्या
थार्थ-(से कि त आगमओ भावनधे १) शिष्य गुरुने मेवा प्रश्न पूछे છે કે ગુરુ મહારાજ ! આગમને આશ્રિત કરીને જાયમાન એવા ગમભાવસ્કનું यु २१३५ छे ? ___उत्त२ (आगमओ भावखधे जाणए उवउत्ते) भागभने साधारे २४५५४ायना ७५युत (७५या परिणाम युत) ज्ञाताने मागम भा१२४.५ 3 छ. (से त आगमो भारलंधे) 2. ARD भागभने मालित ४शन भाममा84