________________
२०४
अनुयोगद्वारसत्रे कौटिल्येन-चाणक्येन निर्मितम्-अर्थशास्त्रम् (घोटकमुखम,)घोटर मुखनामकं शास्त्रम्, शकटभद्रिकाः एतन्नामक शास्त्राणि, कार्पासिकम्-कार्पासिकनामकं शास्त्रम्, नागमुक्ष्मम्, एसन्नामकं शास्त्रम्, कनकसप्ततिः कनकसप्ततिनामकं शास्त्रम्, वैशिकम्-कामशास्त्रप्रकरणविशेषः, वैशेषिकम-काणाददर्शनम, बुद्धशासनं-त्रिपिटकरूपम्, कपिलम्सांख्यशास्त्रम्, लोकायतिकंचार्वाक दर्शनम्-सांख्यशास्रग्रन्थविशेषः, माठरं पुराणं व्याकरणं नाटकानि-माठरं-माठरनिर्मितशास्त्रविशेषः, पुराणं-व्याकरणं, नाटकानिदृश्यकाव्यानि, बहुवचनान्तपदात्-श्रव्यकाव्यानि च । एतानि पूर्वोक्तानि भारतादीनि लौकिक नोभागमता भावश्रुतम् । मकारान्तरेण तदाह-'अहव। इत्यादि। अथवा-दासप्ततिकला:-कलनानि-लौकिकरस्तुस्वरूपपरिज्ञानानि कलाः, द्वासप्तति संख्यकाः कला:-द्वासप्ततिकलाः, एताश्च-समवायाङ्गादिसूत्रेषु प्रोक्ताः, तथा-चत्वारो वेदाः साङ्गोपाङ्गाः-अङ्गानि-शिक्षावल्पव्याकरणनिरुक्तछन्दाज्यौतिषरूपाणि फाडिल्लयं घोडयमुह) महाभारत रामायण, भीमासुररचित शास्त्र, चाणक्य रचित अर्थशास्त्र, घोटक मुखनामकशास्त्र, (सगडभदियाओ) शकटभद्रिका नामकशास्त्र (कप्पासियं) कार्पासिक नामकशास्त्र (णाग सुहुम) नाग सूक्ष्म नामक शास्त्र (कणगसत्तरी) कनकसप्तति नामक शास्त्र (वेसियं) कामशास्त्र प्रकरण विशेष (वेइसेसियं) वैशेषिकशास्त्र, (बुद्धसासणं) त्रिपिटकरूप बुद्धशास्त्र, (कविलं) सांख्यशास्त्र, (लोगायइयं) चार्वाक दर्शन (सद्वितंतं) षष्टि तंत्र सांख्यशास्त्र ग्रन्थ विशेष, (माठर) माठरनिर्मितशास्त्र विशेष, (पुराणं) पुराण) (वागरण) व्याकरण (नाडगाई) दृश्य वाच्य और श्राव्य काव्य । (अहवा) अथवा (बावत्तरिकलाओ) ७२ कलाएँ (संगोवंगा चत्तारिया) सांगोपांग चारों वेद । ७२ कलाओं का वर्णन समवायाङ्ग आदि सूत्री में है। शिक्षा, कल्प, नाम , (सगडभदियाओ) २ मा नामनु श (कप्पासिक) पा. सि नाम , (णागसुहम) नागसूक्ष्म नामनु शास्त्र, (णगसत्तरी) न सति नाम शास, (वेसियं) मशाख ५४२ विशेष, (वेइसेसियं) alrs
स, (बद्धसासण) त्रिपिट ३५ मोद्धानु धर्मशास्त्र, (कविल) पिसनु सांभ्य. जयन नामनु शाख, (लोगासुइयं) या ४0, (सहितंत) षष्टित सांस्य शासन अयविशेष, (माठर) भा४२ निमित शास विशेष, (पुराण) पुराण (वागरण) ०या३२, (नाडगाइं) ४२२४।०य भने श्रा०या०य, (अहवा) 4411 (बावत्तरिकलाओ ७२ ४ामा, (संगावंगा चत्तारि वेदा) मा भने 64iगयुत यारे ॥ બધાને લોકિકભાવશ્રત કહે છે. ૭૨ કલાઓનું વર્ણન સમવાયાંગ આદિ સૂત્રોમાં કરવામાં આવ્યું છે. વેદના છ અંગ નીચે પ્રમાણે છે શિક્ષા, ક૯૫, વ્યાકરણ, નિરુકત છન્દ અને જ્યોતિષ અને તેમની વ્યાખ્યા રૂપ જે ગ્રંથ છે તેમને ઉપાંગ કહે