________________
अनुयोगचन्द्रिकाटीका.४२ लौकिकं नोआगमतो भावभूतनिरूपणम्
२०३
CT
टीका - शिष्यः पृच्छति से किं तं लोइयं नोआगमओ भावसुर्य' इति । अथ किं तद् लौकिकं नाआगमतो भावश्रुतम् ? इति प्रश्नः । उत्तरमाह-'लाइव' नो आगमओ भावसुर्य' इत्यादि । लौकिकं नोगमता भावश्रुतम् यदिदं वक्ष्यमाण भारतादिकम्, अज्ञानिक : = अल्पज्ञानिभिः - अत्राल्पार्थको नञ् शब्दः, सम्यग्दृष्टयोऽप्यज्ञानिका भवन्ति इत्यत आह- 'मिच्छादिट्ठीहिं' इति । मिथ्या दृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितम् - स्वच्छन्देन सर्वज्ञोक्तार्थविरुद्वेन स्वाभिप्रायेण बुद्धिमतिभ्यां बुद्धि : = ईहावग्रहरूपा, मतिः = अवायधारणारूपा, ताभ्यो विकल्पितम् - सर्वज्ञोक्तार्था ननुसारिबुद्धिमतिभ्यां विरचितमित्यर्थः । तद् लौकिकं नोआगमतो भावश्रुतं विज्ञेयम् । तदेव नामतो निर्दिशति 'तं जहा' इत्यादिना - तद्यथा - भारत, रामायणं, भीमामु रातं = भीमासु रेण रचितं शास्त्रम्, कौटिल्यकम् पूर्वप्रक्रान्त (लाइयं भावसुर्य) लौकिक भावश्रुत ( किं) क्या है ?
उत्तर : - (नोआमओ) नोआगम को आश्रित करके (लाइय भावसुर्य) लौकिक भावश्रुत इस प्रकार से है - (ज इमं अण्णाणिएहि मिच्छादिट्टिएहिं सच्छंदबुद्धि मविगप्पिय) जो यह अज्ञानी मिथ्यादृष्टियों द्वारा अपनी स्वच्छंद बुद्धि और मति से रचा गया है। वह लौकिकभावश्रुत है ऐसा जानना चाहिये । ईहा और अवग्रहरूप विचारधारा का नाम बुद्धि है । तथा अवाय और धारणरूप विचारधारा का नाम मति है । सर्वज्ञ उक्त अर्थ से विरुद्ध अभिप्रायवाली बुद्धि और मति से जिन शास्त्रोंका ग्रथन किया गया है वे सत्र लौकिक भावत है । (तंजहा) जैसे - ( भारह रामायणं भीमा सुरुकं मओ) नामागमने आश्रित उर्शने (त) पूर्व प्रस्तुत विषय ॥ ॐ भावश्रुतनु (किं) वु २१३५ छे ?
( लोइयं भावसुयं ?)
उत्तर- (नोआगमओ) नामागमने आश्रित उरीने (लाइयं भावसुर्य) सौं ભાવતથ્થુનું આ પ્રકારનું સ્વરૂપ કહ્યું છે.
(जं इमं अण्णा णिएहि मिच्छादिट्ठिएहिं सच्छदबुद्धिमः विगपिय) अज्ञानी મિથ્યાદૃષ્ટિએ વડે પેાતાની સ્વચ્છંદ બુદ્ધિ અને મતિથી રચેલા શ્રુતને ‘લૌકિક ભાવશ્રુત' કહે છે ઇંડા અને અવગ્રહરૂપ વિચારધારાનું નામ બુદ્ધિ છે, તથા અવાય અને ધારણારૂપ વિચારધારાનું નામ મતિ છે. સત્ત કેવળી ભગવાના દ્વારા કથિત અથી વિરૂદ્ધ અલિપ્રાયવાળી બુદ્ધિ અને મતિથી જે શાસ્ત્રોનુ' ગ્રંથન (રચનારૂપ अथन) उरायु हाय छे, ते शास्त्राने सोडिलावश्रुत हे छे (तं जहा ) वां सो ભાવશ્રુતાનાં નામ નીચે પ્રમાણે છે.
( भारहं रायायणं, भीमासुरक्कं के डिल्लयं घोडयमुह ) भड्डाभारत, राभायाद; लीभासुर रथितशास्त्र, औटिस्य (याणाम्य) रचित अर्थशास्त्र, बोटम्भुम